SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगियावृत्तिः ॥ ३६ ॥ Jain Education संमूच्छिम जलचराः सू० ३५ स्थलचराः खचराः, तत्र जले चरन्तीति जलचराः, एवं स्थलचरा खचरा अपि भावनीयाः ॥ अथ के ते जलचराः ?, सूरिराह-जल- १ प्रतिपत्तौ चराः पञ्चविधाः प्रज्ञप्ताः, तद्यथा - मत्स्याः कच्छपा मकरा ग्राहा: शिशुमाराः, 'एवं भेओ भाणियव्वो जहा पण्णवणाए जाव सुसुमारा * संमूच्छिमएगागारा पन्नत्ता' इति, 'एवम्' उक्तेन प्रकारेण मत्स्यादीनां भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स च तावद् यावत् 'सिसुमारा' एगागारा इतिपदं स चैवम् - " से किं तं मच्छा ?, मच्छा अणेगविहा पण्णत्ता, तंजहा सण्हमच्छा खवल्लमच्छा जुगमच्छा भिभियमच्छा हेलियमच्छा मंजरियामच्छा रोहियमच्छा हलीसागारा मोगरावडा वडगरा तिमीतिमिंगिलामच्छा तंदुलमच्छा कणिकमच्छा सिलेच्छियामच्छा लंभणमच्छा पडागा पडागाइपडागा, जे यावण्णे तह पगारा, से तंमच्छा से किं तं कच्छभा ?, कच्छभा दुविहा पण्णत्ता, तंजहा- अद्विकच्छभा य मंसलकच्छभा य, से तं कच्छभा । से किं तं गाहा ?, गाहा पंचविद्या पण्णत्ता, तंजहा दिली वेढगा मुदुगा पुलगा सीमा गारा, सेत्तं गाहा । से किं तं मगरा ?, मगरा दुविहा पण्णत्ता, तंजहा- सोंडमगरा य मट्ठमगरा य, सेत्तं मगरा । से किं तं सुसुमारा ?, २ एगागारा पण्णत्ता, सेत्तं सुसुमारा" इति एते मत्स्यादिभेदा लोकतोऽवगन्तव्याः, 'जे यावण्णे तहप्पगारा' इति, येऽपि चान्ये ' तथाप्रकाराः उक्तप्रकारा मत्स्यादिरूपाः, ते सर्वे जलचरसंमूच्छिम पञ्चेन्द्रियतिर्यग्योनिका द्रष्टव्याः । ' ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं सुगमं, शरीरादिद्वारकदम्बकमपि चतुरिन्द्रियवद्भावनीयं, नवरमवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलायेयभागमात्रा, उत्कर्षतो योजनसहस्रम् । इन्द्रियद्वारे पञ्चेन्द्रियाणि । सञ्ज्ञिद्वारे नो सञ्ज्ञिनोऽसञ्ज्ञिनः, संमूच्छिमतया समनस्कत्वायोगात् । उपपातो यथा व्युत्क्रान्तिपदे तथा वक्तव्यः, तिर्यग्मनुष्येभ्योऽसातवर्षायुष्कवयेभ्यो वाच्य इति भावः । स्थितिर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी । च्यवनद्वारेऽनन्तरमुद्वृत्स्य चतसृष्वपि गतिपूत्पद्यन्ते तत्र नरकेषु रत्नप्रभायामेव, तिर्यक्षु सर्वेष्वेव, मनु For Private & Personal Use Only ॥ ३६ ॥ www.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy