________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती उद्देशः १ घनोदध्यादिबाहल्यं
एवं एतेणं अभिलावेणं वालुयप्पभाए पंच जोयणाई बाहल्लेणं पण्णत्ताई, पंकप्पभाए सक्कोसाइं पंच जोयणाई बाहल्लेणं पण्णत्ताई। धूमप्पभाए अद्धछहाइं जोयणाई बाहल्लेणं पन्नत्ताई, तमप्पभाए कोसूणाई छजोयणाई बाहल्लेणं पण्णत्ते, अहेसत्तमाए छजोयणाई बाहल्लेणं पण्णत्ते ॥ इमीसे णं भंते! रयणप्प० पु० तणुवायवलए केवतियं बाहल्लेणं पण्णत्ते?, गोयमा! छक्कोसेणं बाहल्लेणं पण्णत्ते, एवं एतेणं अभिलावणं सकरप्पभाए सतिभागे छक्कोसे बाहल्लेणं पण्णत्ते । वालुयप्पभाए तिभागूणे सत्तकोसं बाहल्लेणं पण्णत्ते । पंकप्पभाए पुढवीए सत्तकोसं बाहल्लेणं पण्णत्ते । धूमप्पभाए सतिभागे सत्तकोसे । तमप्पभाए तिभागूणे अट्ठकोसे बाहल्लेणं पन्नत्ते । अधेसत्तमाए पुढवीए अट्ठकोसे बाहल्लेणं पण्णत्ते । इमीसे णं भंते! रयणप्प० पु० घणोदधिवलयस्स छज्जोयणबाहल्लस्स खेत्तच्छेएणं छिजमाणस्स अत्थि व्वाइं वण्णतो काल जाव हंता अस्थि । सकरप्पभाए णं भंते ! पु० घणोदधिवलयस्स सतिभागछजोयणबाहल्लस्स खेत्तच्छेदेणं छिजमाणस्स जाव हंता अस्थि, एवं जाव अधेसत्तमाए जं जस्स बाहल्लं । इमीसे णं भंते! रयणप्प० पु० घणवातवलयस्स अपंचमजोयणबाहल्लस्स खेत्तछेदेणं छि० जाव हंता अस्थि, एवं जाव अहेसत्तमाए जं जस्स बाहल्लं । एवं तणुवायवलयस्सवि जाव अधेसत्तमा जं जस्स बाहलं ॥ इमीसे णं भंते! रयणप्पभाए पुढवीए घणोदधिवलए किंसंठिते पण्णते?, गोयमा ! वढे बलयागारसंठाणसंठिते
॥९५॥
Jain Education
For Private Personel Use Only
A
jainelibrary.org