SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Jain Educatio कतिविभाग इत्यर्थः प्रज्ञप्तः ?, भगवानाह - गौतम ! त्रिविधः प्रज्ञतः, तद्यथा - 'घनोदधिवलय' वलयाकारघनोदधिरूप इत्यर्थ:, एवं धनवातवलयस्तनुवातवलयश्च इयमत्र भावना - सर्वासां पृथिवीनामधो यत्प्राग् बाहल्येन घनोदध्यादीनां परिमाणमुक्तं तन्मध्यभागे द्रष्टव्यं ते हि मध्यभागे यथोक्तप्रमाणबाहुल्यास्ततः प्रदेशहान्या प्रदेशहान्या हीयमानाः स्वस्वपृथिवीपर्यन्तेषु तनुतरा भूत्वा स्वां स्वां पृथिवीं वलयाकारेण वेष्टयित्वा स्थिताः, अत एवामूनि वळयान्युच्यन्ते, तेषां च वलयानामुच्चैस्त्वं सर्वत्र स्वस्वपृथिव्यनुसारेण परिभावनीयं तिर्यग्बाहुल्यं पुनर वक्ष्यते, इदानीं तु विभागमात्रमेवापान्तरालस्य प्रतिपादयितुमिष्टमिति तदेवोक्तं, एवमस्या रत्नप्रभायाः पृथिव्याः शेषासु दिक्षु, एवं शेषाणामपि पृथिवीनां चतसृष्वपि दिक्षु प्रत्येकं २ विभागसूत्रं भणितव्यम् ॥ सम्प्रति घनोदधिवलयस्य तिर्यग्वाहुल्यमानमाह - tional इसे भंते! रणप० पुढवीए घणोदधिवलए केवतियं बाहल्लेणं पण्ण से?, गोयमा ! छ जोयणाणि बालेणं पण्णत्ते । सक्करप्प० पु० घणोदधिवलए केवतियं बाहल्लेणं पण्णत्ते ?, गोयमा ! सतिभागाईं छजोयणाई बाहल्लेणं पण्णत्ते । वालुयप्पभाए पुच्छा गोयमा ! तिभागूणाई सन्त जोयणाई बाहल्लेणं प० । एवं एतेणं अभिलावेणं पंकप्पभाए सत्त जोयणाई बाहल्लेणं पण्णत्ते । धूमप्पभाए सतिभागाईं सत्त जोयणाई पण्णत्ते । तमप्पभाए तिभागूणाई अट्ठ जोयणाई । तमतमप्पभाए अट्ठ जाई ॥ इमसे णं रणप्प० पु० घणवायवलए केवतियं वाल्लेणं पण्णत्ते ?, गोयमा ! अद्धपंचमाइं जोयणाई बाहल्लेणं । सकरप्पभाए पुच्छा, गोयमा ! कोसूणाई पंच जोयणाई बाहल्लेणं पण्णत्ताई, For Private & Personal Use Only www.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy