________________
श्रीजीवा- घणवायवलए तणुवायवलए। इमीसे णं भंते! रयणप्प० पु० दाहिणिल्ले चरिमंते कतिविधे पण्णत्ते?, ४३ प्रतिपत्तो जीवाभि० गोयमा! तिविधे पण्णत्ते, तंजहा,-एवं जाव उत्तरिल्ले, एवं सव्वासिं जाव अधेसत्तमाए उत्त- उद्देशः१ मलयगि- रिल्ले ॥ (सू०७२)
रत्नप्रभा रीयावृत्तिः ।
'इमी से णं भंते' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः 'पुरथिमिल्लाओं' इति पूर्वदिग्भाविनश्चरमान्तात् 'केवइयाए' दीनाम
इति कियत्याऽबाधया-अपान्तरालरूपया लोकान्तोऽलोकावधिपरिच्छिन्नः प्रज्ञप्तः ?, भगवानाह-द्वादश योजनानि, द्वादशयोजनप्रमा- लोकाबा॥ ९४॥
णयेत्यर्थः, अवाधया लोकान्तः प्रज्ञप्तः, किमुक्तं भवति ?-रत्ननभाया: पृथिव्याः पूर्वस्यां दिशि चरमपर्यन्तात्परतोऽलोकार्वाग् अपा- धादि न्तरालं द्वादश योजनानि, एवं दक्षिणस्यामपरस्यामुत्तरस्यां चापान्तरालं वक्तव्यं, दिग्ग्रहणं चोपलक्षणं तेन सर्वासु विदिक्ष्वपि यथोक्त- सू० ७५ |मपान्तरालमवसातव्यं, शेषाणां तु पृथिवीनां सर्वासु दिक्षु विदिक्षु च चरमपर्यन्तादलोकः क्रमेणाधोऽधस्त्रिभागोनेन योजनेनाधिकै
दशभियोजनैरवगन्तव्यः, तद्यथा-शर्कराप्रभायाः पृथिव्याः सर्वासु दिक्षु विदिक्षु च चरमपर्यन्तादलोकादगपान्तरालं त्रिभागो18|नानि त्रयोदश योजनानि, वालुकाप्रभायाः सत्रिभागानि त्रयोदश योजनानि, पङ्कप्रभाया: परिपूर्णानि चतुर्दश योजनानि, धूमप्रभादियास्त्रिभागोनानि पञ्चदश योजनानि, तम:प्रभायाः सत्रिभागानि पञ्चदश योजनानि, अधःसप्तमपृथिव्याः परिपूर्णानि षोडश
योजनानि, सूत्राक्षराणि पूर्ववद्योजनीयानि ॥ अथामूनि रत्नप्रभादीनां द्वादशयोजनप्रमाणादीनि अपान्तरालानि किमाकाशरूपाणि उत घनोदध्यादिव्याप्तानि ?, उच्यते, घनोदध्यादिव्याप्तानि, तत्र कस्मिन्नपान्तराले कियान् घनोदध्यादि: ? इति प्रतिपादनार्थमाह-'इमी
॥९४॥ से णं भंते' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः पूर्व दिग्भावी 'चरमान्तः' अपान्तराललक्षण: 'कतिविधः' कतिप्रकारः
in Education
For Private & Personel Use Only
arjainelibrary.org
-5