SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ रत्नकाण्डं, ततो वनकाण्डं, ततो यावद् रिष्ठकाण्डं, तदनन्तरं पङ्कबहुलकाण्डं, ततो जल काण्डं, तदनन्तरमस्या एव रत्नप्रभायाः पृथिव्या अधस्तात्क्रमेण घनोदधिधनवाततनुवातावकाशान्तराणि यावधःसप्तमीपृथिवी, तस्याश्चाधस्तात्क्रमेण घनोदधिधनवाततनु-1 वातावकाशान्तराणि झल्लरीसंस्थानानि वक्तव्यानि ॥ ननु चैता: सप्तापि पृथिव्यः सर्वासु दिक्षु किमलोकस्पर्शिन्य उत न? इति, | उच्यते, नेति ब्रूमः, यद्येवं ततः इमीसे णं भंते ! रयणप्प० पुढवीए पुरथिमिल्लातो उवरिमंताओ केवतियं अबाधाए लोयंते पपणत्ते?, गोयमा! दुवालसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं दाहिणिल्लातो पचत्थिमिल्लातो उत्तरिल्लातो । सक्करप्प० पु० पुरथिमिल्लातो चरिमंतातो केवतियं अबाधाए लोयंते पपणत्ते?, गोयमा! तिभागूणेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं चउद्दिसिंपि। वालुयप्प० पु० पुरथिमिल्लातो पुच्छा, गोयमा! सतिभागेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं चउद्दिसिंपि, एवं सव्वासिं चउसुवि दिसासु पुच्छितव्वं । पंकप्प० चोद्दसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते । पंचमाए तिभागूणेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते । छट्ठीए सतिभागेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते । सत्तमीए सोलसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं जाव उत्तरिल्लातो ॥ इमीसे णं भंते! रयण पु० पुरथिमिल्ले चरिमंते कतिविधे पण्णत्ते?, गोयमा! तिविहे पण्णत्ते, तंजहा-घणोदधिवलए Jain Education a l For Private & Personel Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy