SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ ९३ ॥ Jain Education ३ प्रतिपत्तौ | नोदधेर्योजनविंशतिसहस्रप्रमाणबाहल्यस्य, ततोऽसङ्ख्यातयोजनसहस्रप्रमाणबाहुल्यस्य घनवातस्य तत एतावत्प्रमाणबाहल्यस्य तनुवातस्य ततोऽवकाशान्तरस्य तावत्प्रमाणस्य । ततः शर्कराप्रभायाः पृथिव्या द्वात्रिंशत्सहस्रोत्तरयोजनशतसहस्रबाहुल्यपरिमाणायाः, तस्या एवाधस्ताद्यथोक्तप्रमाणबाहुल्यानां घनोद्धिघनवा ततनुवातावकाशान्तराणाम् एवं यावदधः सप्तम्याः पृथिव्या अष्टसहस्राधिकयोजनशतसहस्रपरिमाणबाहल्यायाः, ततस्तस्या एवाधः सप्तम प्रथिव्या अधस्तात्क्रमेण घनोदधिघनवाततनुवातावकाशान्तराणां प्रश्न- 8 दिसंस्थानं निर्वचनसूत्राणि यथोक्तद्रव्यविषयाणि भावनीयानि ॥ सम्प्रति संस्थानप्रतिपादनार्थमाह उद्देशः १ रत्नप्रभा सू० ७४ इमा णं भंते! रयणप्प० पु० किंसंठिता पण्णत्ता ?, गोयमा ! झल्लरिसंठिता पण्णत्ता । इमीसे गं भंते! रयणप्प० पु० खरकंडे किंसंठिते पण्णत्ते ?, गोयमा ! झल्लरिसंठिते पण्णत्ते । इमीसे णं भंते! रयणप० पु० रयणकंडे किंसंठिते पण्णत्ते ?, गोयमा ! झल्लरिसंठिए पण्णत्ते । एवं जावरिठ्ठे । एवं पंकबहुलेवि, एवं आवबहुलेवि घणोदधीवि घणवाएवि तणुवाएवि ओव संतरेवि, सव्वे झल्लरिसंठिते पण्णत्ते । सकरप्पभा णं भंते! पुढवी किंसंठिता पण्णत्ता ?, गोयमा ! झलरिसंठिता पण्णत्ता, सक्करप्पभापुढवीए घणोधी किंसंठिते पण्णत्ते ?, गोयमा ! झल्लरिसंठिते पण्णत्ते, एवं जाव ओवासंतरे, जहा सकरप्पभाए वत्तच्वया एवं जाव असत्तमाएवि || (सू०७४) 'इमा णं भंते' इत्यादि, 'इयं' प्रत्यक्षत उपलभ्यमाना णमिति वाक्यालङ्कृतौ रत्नप्रभापृथिवी किमिव संस्थिता किंसंस्थिता प्रज्ञप्ता ?, भगवानाह - गौतम ! झल्लरीव संस्थिता झल्लरीसंस्थिता प्रज्ञप्ता, विस्तीर्णवलयाकारत्वात् । एवमस्यामेव रत्नप्रभायां पृथिव्यां खरकाण्डं, तत्रापि For Private & Personal Use Only ॥ ९३ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy