SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ २८८ ॥ Jain Education Inter नवरि परमाणं भाणितव्वो । से णं परमे अण्णेहिं तिहिं परमवरपरिकखेवेहिं सव्वतो समंता संपरिक्खित्ते, तंजहा - अभितरेणं मज्झिमेणं बाहिरएणं, अभितरएणं पउनपरिक्वेवे बत्तीसं पउमरायसाहसीओ प०, मज्झिमए णं परमपरिकखेवे चत्तालीसं पउमसयसाहस्सीओ पं० बाहिरए णं परिक्खेवे अडयालीसं परमसयसाहस्सीओ पण्णत्ताओ एवामेव सपुच्चावरेणं एगा मकोडी वीसं च परमसतसहस्सा भवतीति मक्खाया ॥ से केणद्वेणं भंते! एवं बुचतिनीलवंत हे दहे ?, गोयमा ! णीलवंतदहे णं तत्थ तत्थ जाई उप्पलाई जाव सतसहस्सपत्ताई नीलवंत भाति नीलवंतद्दहकुमारे य० सो चेव गमो जाव नीलवंतदहे २ ॥ ( सू० १४९ ) 'कहि णं भंते!' इत्यादि, क भदन्त ! उत्तरकुरुषु कुरुपु नीलवदूहृदो नाम हृदः प्रज्ञप्तः ?, भगवानाह - गौतम ! यमकपर्वतयोदक्षिणाच्चरमान्तादर्वाग् दक्षिणाभिमुखमष्टौ 'चतुस्त्रिंशानि चतुस्त्रिंशदधिकानि योजनशतानि चतुरश्च सप्तभागान् योजनस्यावाधया कृत्वेति गम्यते अपान्तराले मुक्त्वेति भाव:, अत्रान्तरे शीताया महानद्या बहुमध्यदेशभागे 'एत्थ णं'ति एतस्मिन्नवकाशे उत्तरकुरुपु कुरुपु नीलबहदो नाम हृदः प्रज्ञप्तः स च किंविशिष्टः ? इत्याह- उत्तरदक्षिणायतः प्राचीनापाचीनविस्तीर्णः, उत्तरदक्षिणाभ्यामवयवाभ्यामायत उत्तरदक्षिणायतः, प्राचीनापाचीनाभ्यामवयवाभ्यां विस्तीर्गः प्राचीनापाचीनविस्तीर्णः, एकं योजनसहस्रमायामेन, पञ्च योजनशतानि विष्कम्भतः, दश योजनान्युद्वेधेन -उण्डत्वेन, 'अच्छ: ' स्फटिकवद्र हिर्निर्मलप्रदेश: 'श्लक्ष्णः' ऋक्ष्णपुद्गलनिर्मापितवहि:प्रदेश:, तथा रजतमयं रूप्यमयं कूलं यत्यासौ रजतमयकूल:, इत्यादि विशेषणकदम्बकं जगत्युपरिवाप्यादिवत्तावद्वक्तव्यं यावदिदं For Private & Personal Use Only ३ प्रतिपत्तौ नीलवज्रदाधि उद्देशः २ सू० १४९ ॥ २८८ ॥ ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy