SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ अड्डाइजाइंधणुसताई विक्खंभेणं तावतियं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाउत्ति ॥ तस्स णं भवणस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहा नामए-आलिंगपुक्खरेति वा जाव मणीणं वपणओ॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहमज्झदेसभाए एत्थ णं मणिपेढिया पण्णत्ता, पंचधणुसयाई आयामविक्खंभेणं अड्डाइज्जाई धणुसताई बाहल्लेणं सव्वमणिमई ॥ तीसे गं मणिपेढियाए उवरि एत्थ णं एगे महं देवसयणिजे पण्णत्ते, देवसयणिजस्स वणओ॥ से णं पउमे अण्णेणं अट्ठसतेणं तद चत्तप्पमाणमेत्ताणं पउमाणं सव्वतो समंता संपरिक्खित्ते ॥ ते णं पउमा अद्धजोयणं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं कोसं बाहल्लेणं दस जोयणाई उब्वेहेणं कोसं ऊसिया जलंताओ साइरेगाइं ते दस जोयणाई सव्वग्गेणं पण्णत्ताई ॥ तेसि णं पउमाणं अयमेयारूचे वण्णावासे पण्णत्ते, तंजहावइरामया मूला जाव णाणामणिमया पुक्खरस्थिभुगा ॥ताओ णं कणियाओ कोसं आयामविक्खंभेणं तं तिगुणं स० परि० अद्धकोसं वाहल्लेणं सव्वकणगामईओ अच्छाओ जाव पडिरूवाओ॥ तासि णं कणियाणं उपि बहुसमरमणिजा भूमिभागा जाव मणीणं वपणो गंधो फासो ॥ तस्स णं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं नीलवंतद्दहस्स कुमारस्स चउण्हं सामाणियसाहस्सीणं चत्तारि पउमसाहस्सीओ पण्णत्ताओ, एवं (एतेणं) सव्वो परिवारो ROSSAGARMALASCAMERACK Jain Education Intel For Private & Personel Use Only hinelibrary.org का
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy