________________
समुत्पद्यन्ते कृष्णपाक्षिकाः, तत उपपद्यन्ते माहेन्द्रकल्पात्सनत्कुमारकल्पे देवा असायगुणाः, एते च सर्वेऽपि सहस्रारकल्पवासिदेवादयः सनत्कुमारकल्पवासिदेवपर्यन्ताः प्रत्येकं स्वस्थाने चिन्यमाना बनीकृतलोकैकश्रेण्यसङ्ख्ययभागगताकाशप्रदेशराशिप्रमाणा द्रटव्याः, केवलं श्रेण्यसङ्ख्येयभागोऽसद्धयेयभेदभिन्नस्तत इत्थमसङ्ख्येयगुणतयाऽल्पबहुत्वमभिधीयमानं न विरोधभाक् , सनत्कुमारकल्पदेवपुरुषेभ्य ईशानकल्पदेवपुरुषा असङ्घयेयगुणाः, अकुलमात्रक्षेत्रप्रदेशराशिसम्बन्धिनि द्वितीये वर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान प्रदेशराशिस्तावत्सङ्ख्याकासु धनीकृतस्य लोकस्यैकप्रादेशिकीपु श्रेणिपु यावन्तो नभ:प्रदेशास्तेषां यावान द्वात्रिंशनमो भागतावत्प्रमाणत्वान् , तेभ्य: सौधर्मकल्पवासिदेवपुरुषाः सवधेयगुणाः, विमानबाहुल्यान् , तथाहि-अष्टाविंशतिः शतसहस्राणि हा विमानानामीशानकल्पे द्वात्रिंशच्छतसहस्राणि सौधर्मकल्पे, अपि च दक्षिणदिग्वर्ती सौधर्मकल्प ईशानकल्पश्चोत्तरदिग्वी, दनिगम्यां च दिशि बहवः कृष्णपाक्षिका उत्पन्यन्ते, तत ईशानकल्पबासिदेवपुरुषेभ्यः सौधर्मकल्पवासिदेवपुरुषाः सङ्ख्येयगुणाः, नन्वियं | 4 युक्तिः सनत्कुमारमाहेन्द्रकल्पयोरप्युक्ता, परं तत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पे देवा असाध्येयगुणा उक्ता इह तु सौधर्मे कल्पे | सहयेयगुणातदेतत्कथम् , उलयते, तथावस्तुस्वाभाब्यात, एतशावसीयते प्रज्ञापनादौ सर्वत्र तथाभणनात् , तेभ्योऽपि भवनवालिदेवपुरूषा असङ्ख्येयगुणाः, अङ्गुलमानक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमे वर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान प्रदेशराशिरूपजायते नावत्सङ्ख्याकासु धनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिपु यावन्तो नभःप्रदेशास्तेषां यावान द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् , तेभ्यो व्यन्तरदेवपुरपा असोयगुणाः, सद्ध्येययोजनकोटीकोटीप्रमाणैकप्रादेशिकनेणिमात्राणि खण्डानि यावन्त्येकम्मिन प्रतरे भवन्ति तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् , तेभ्य: सक्येयगुणा ज्योतिष्कदेवपुरुषाः, षट्पञ्चाशदधिकशतद्वया-1
जी० च०१३/
R
Jain Education
p
na
For Private
Personal Use Only
How.jainelibrary.org