SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥४१॥ पतो धनुःपृथक्त्वं, स्थितिरुत्कर्षतो द्वासप्ततिवर्षसहस्राणि । तथा चात्र क्वचित्पुस्तकान्तरेऽवगाहनास्थित्योर्यथाक्रम सङ्ग्रहणिगाथे-"जोयणसहस्सगाउयपुहत्त तत्तो य जोयणपुहत्तं । दोहंपि धणुपुहत्तं समुच्छिमवियगपक्खीणं ॥ १ ॥ संमुच्छ पुब्बकोडी चउरासीई भवे सहस्साई । तेवण्णा बायाला बावत्तरिमेव पक्खीणं ॥२॥" व्याख्या-संमूछिमानां जलचराणामुत्कृष्टाऽवगाहना योजनसहस्रं, चतुपदानां गव्यूतपृथक्त्वम् , उर:परिसर्पाणां योजनपृथक्त्वं । 'दोण्हं तु इत्यादि, द्वयानां संमूछिमभुजगपक्षिणां-संमूछिमभुजगपरिसर्पपक्षिरूपाणां प्रत्येकं धनुःपृथक्त्वं, तथा संमूच्छिमानां जलचराणामुत्कृष्टा स्थितिः पूर्वकोटी चतुष्पदानां चतुरशीतिवर्षसहस्राणि, उर:परिसर्पाणां त्रिपञ्चाशद्वर्षसहस्राणि, भुजपरिसर्पाणां द्वाचत्वारिंशद्वर्षसहस्राणि, पक्षिणां द्वासप्ततिवर्षसहस्राणि, उपसंहारमाह-'सेत्तं समुच्छिमखहयरपश्चिंदियतिरिक्खजोणिया' । उक्ताः संमूछिमपञ्चेन्द्रियतिर्यग्योनयः, सम्प्रति गर्भव्युत्क्रान्तिकान् पञ्चेन्द्रियतिर्यग्योनिकानाह से किं तं गन्भवतियपंचेंदियतिरिक्खजोणिया?, २ तिविहा पण्णत्ता, तंजहा-जलयरा थलयरा खहयरा ॥ (सू० ३७) 'सेकिंत'मित्यादि, अथ के ते गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिका: ?, सूरिराह-गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकास्विविधाः प्रज्ञप्ताः, तद्यथा-जलचरा: स्थलचराः खचराश्च । तत्र जलचरप्रतिपादनार्थमाह से किं तं जलयरा ?, जलयरा पंचविधा पण्णत्ता, तंजहा-मच्छा कच्छभा मगरा गाहा सुंसुमारा, . १ प्रतिपत्तौ संमूच्छिमपञ्चेन्द्रिय| तिर्यञ्चः सू० ३६ गर्भजक तिर्यञ्चः सू० ३७ ॥४१॥ Jain Education in For Private Personel Use Only plainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy