________________
श्रीजीवाउसहे १० सीह ११ दिसासो[व]स्थि १२ बारसमे ॥१॥” एतानि सर्वाण्यपि कथम्भूतानि ? इत्यत आह-'सब्बरयणामया' इत्यादि प्रतिपत्ती जीवाभिप्राग्वत् ।। 'तस्स णं वणसंडस्से'त्यादि, प्राग्वत् तस्य वनखण्डस्य मध्ये तत्र तत्र प्रदेशे तस्यैव देशस्थ तत्र तत्रैकदेशे बहूनि 'आलि-15मनुष्या० मलयगि- गृहकाणि' आलि:-वनस्पतिविशेषस्तन्मयानि गृहकाणि मालिरपि-बनस्पतिविशेषस्तन्मयानि गृहकाणि मालिगृहकाणि कदलीगृहकाणि विजयद्वारीयावृत्तिःलतागृहकाणि प्रतीतानि 'अच्छणघरका' इति अवस्थानगृह काणि येपु यदा तदा वाऽऽगत्य बहवः सुखासिकयाऽवतिष्ठन्ते, प्रेक्षणक- राधि०
| गृहाणि यत्रागत्य प्रेक्षणकानि विद्धति निरीक्षन्ते च, मजनकगृहकाणि यत्रागत्य खेच्छया मज्जनं कुर्वन्ति प्रसाधनगृहकाणि यत्रागत्य 31 उद्देशः१
खं परं च मण्डयन्ति गर्भगृहकागि-गर्भगृहाकाराणि, 'मोहणघरगा' इति मोहणं-मैथुनसेवा “रमियमोहणरयाई" इति नाममाला- | सू० १२७ |वचनात् , तत्प्रधानानि गृहकाणि मोहनगृहकाणि वासभवनानीति भावः, 'शालागृहकाणि' पट्टशालाप्रधानानि गृहकाणि 'जालगHहकाणि' जालकयुक्तानि गृहकाणि 'कुसुमगृहकाणि' कुसुभप्रकरोपचितानि गृहकाणि 'चित्रगृहकाणि' चित्रप्रधानानि गृहकाणि 8
गन्धर्वगृहकाणि' गीतनृत्याभ्यासयोग्यानि गृहकाणि 'आदर्शगृहकाणि' आदर्शमयानीव (आदर्श) गृहकाणि, एतानि च कथम्भूतानि । इत्यत आह–'सव्वरयणामया' इत्यादिविशेषणकदम्बकं प्राग्वत् ॥ 'तेसु णमित्यादतेषु आलिगृहकेषु, यावच्छब्दान्मालिगृहकादिपरिग्रहः, बहूनि हंसासनानि इत्यादि प्राग्वत् ।। 'तस्स णमित्यादि, तस्य वनखण्डस्य मध्ये तत्र देशे तस्यैव देशस्य तत्र तत्रैकदेशे
बहवो जातिमण्डपका यूथिकामण्डपका मल्लिकामण्डपका नवमालिकामण्डपका वासन्तीमण्डपका दधिवासुका नाम वनस्पतिविशेभाषस्तन्मया मण्डपका दधिवासुकमण्डपकाः, सूरिलिरपि वनस्पतिविशेषस्तन्मया मण्डपका: सूरिल्लिमण्डपकाः, ताम्बूली-नागवल्ली |
तन्मया मण्डपकास्ताम्बूलीमण्डपकाः, नागो-द्रुमविशेष: स एव लता नागलता, इह यस्य तिर्यक् तथाविधा शाखा प्रशाखा न अमृता ॥२० ॥
Jain Education in
a l
For Private & Personel Use Only
Now.jainelibrary.org