________________
श्रीजीवाजीवाभि
CCORGANA
रीयावृत्तिः
॥४५२॥
प्यत्वं प्राप्य सम्यक्त्वपूर्व संयममासाद्य विजयादिषु वारद्वयमुत्पद्यमानस्य द्वितीया षट्षष्टि वनीया, अवधिदर्शनं च विभङ्गेऽवधि- ९प्रतिपत्तौ ज्ञाने च तुल्यमतो द्वे षषष्टी सागरोपमाणां सातिरेके स्थितिरवधिदर्शनिनः, केवलदर्शनी साद्यपर्यवसितः ॥ साम्प्रतमन्तरमाह-181 | सर्वजीव 'चक्खुदंसणिस्स णं भंते!' इत्यादि, चक्षुर्दर्शनिनोऽन्तरं जघन्येनान्तर्मुहूर्त तावत्प्रमाणेनाचक्षुर्दर्शनभवेन व्यवधानात् , उत्कर्षतो | चातुर्विध्ये वनस्पतिकाल:, स च प्रागुक्तखरूपः, अचक्षुर्दर्शनिनोऽनाद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् , अनादिसपर्यवसितस्य नास्त्यन्तरं | चक्षुर्दर्श अचक्षुर्दर्शनिवापगमे भूयोऽचक्षुर्दर्शनिवायोगात् , क्षीणघातिकर्मणः प्रतिपातासम्भवात् , अवधिदर्शनिनो जघन्येनैकं समयमन्तरं,
नादि प्रतिपातसमयानन्तरसमय एव कस्यापि पुनस्तल्लाभभावात् , कचिदन्तर्मुहूर्त्तमिति पाठः, स च सुगम: तावता व्यवधानेन पुनस्तल्ला- उद्देशः२ भभावात् , न चायं निर्मूल: पाठो, मूलटीकाकारेणापि मतान्तरेण समर्थितत्वात् , उत्कर्षतो वनस्पतिकालः, तावत: कालादूर्द्धमव- सू०२६० श्यमवधिदर्शनसम्भवात् अनादिमिथ्यादृष्टेरप्यविरोधात् , ज्ञानं हि सम्यक्त्वसचिवं न दर्शनमपीति भावना, केवलदर्शनिन: साधपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोका अवधिदर्शनिनो, देवनारककतिपयगर्भजतिर्यपञ्चेन्द्रियमनुयाणामेव तद्भावात् , चक्षुर्दर्शनिनोऽसङ्ख्येयगुणाः, संमूछिमतिर्यपञ्चेन्द्रियचतुरिन्द्रियाणामपि तस्य भावात् , केवलदर्शनिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्योऽचक्षुर्दर्शनिनोऽनन्तगुणाः, एकेन्द्रियाणामध्यचक्षुर्दर्शनित्वात् ।।
अहवा चउव्विहा सव्वजीवा पण्णत्ता, तंजहा-संजया असंजया संजयासंजया नोसंजयानोअसंजयानोसंजयासंजया। संजए णं भंते!? जहा एक समयं उक्को० देसूणा पुवकोडी, ॥४५२॥ असंजया जहा अण्णाणी, संजयासंजते जह० अंतोमु० उक्को० देसूणा पुव्वकोडी, नोसंजतनो
ALSACARS
JainEducation in
For Private sPersonal use Only
jainelibrary.org