SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ * कदम्बचीरिकापत्रमिति वा, कदम्बचीरिका-तृणबिशेपः, स च दर्भादप्यतीव छेदकः, शक्ति:-प्रहरणविशेषस्तदग्रमिति वा, कुन्तानमिति वा. तोमराग्रमिति वा, भिण्डिमाल:-प्रहरणविशेषस्तदग्रमिति वा, सूचीकलाप इति वा, वृश्चिकदंश इति वा, कपिकच्छूरिति । वा, कपिकच्छ्र:-कण्डूविजनको वल्लीविशेषः, अङ्गार इति वा, अङ्गारो-निर्धूमाग्निः, ज्वालेति वा, ज्वाला-अनलसंबद्धा, मुर्मुर इति वा, मुर्मुर:-फुस्फुकादौ मसृणोऽग्निः, अर्चिरिति वा, अर्चि:-अनलविच्छिन्ना ज्वाला. अलातम्-उल्मुकं, शुद्धाग्नि:-अयस्पिण्डाद्यनुगतोऽग्निर्विादादिर्वा, इतिशब्दः सर्वत्रापि उपमाभूतवस्तुस्वरूपपरिसमाप्रिद्योतकः, वाशब्द: परस्परसमुच्चये, इह कस्यापि नरकस्य स्पर्शः। शरीरावयवच्छेदकोऽपरस्य भेदकोऽन्यस्य व्यथाजनकोऽपरस्य दाहक इत्यादि ततः साम्यप्रतिपत्त्यर्थमसिपत्रादीनां नानाविधानामुपमानानामुपादानं, 'भवे एयारूवे सिया?' इत्यादि प्राग्वत् ।। सम्प्रति नरकावासानां महत्त्वमभिधित्सुराह इमीसे गं भंते ! रयणप्पभाए पुढवीए नरका केमहालिया पण्णत्ता?, गोयमा ! अयण्णं जंबुद्दीवे २ सव्वदीवसमुद्दाणं सव्वन्भंतरए सव्वखुड्डाए व तेल्लापूरसंठाणसंठिते वढे रथचक्कवालसंठाणसंठिते बढे पुक्खरकणियासंठाणसंठिते वढे पडिपुण्णचंदसंठाणसंठिते एवं जोयणसतसहस्सं आयामविक्खंभेणं जाय किंचिविसेसाहिए परिक्खेवेणं, देवे णं महिडीए जाव महाणुभागे जाव इणामेव इणामेवत्तिकट्ट इमं केवलकप्पं जंबूद्दीवं तिहिं अच्छरानिवाएहिं तिसत्तक्खुत्तो अणुपरियहिता णं हव्वमागच्छेजा, से णं देवे ताए उकिटाए तुरिताए चचलाए चंडाए सिग्घाए उद्धयाए जयणाए [छेगाए] दिव्वाए दिव्वगतीए बीतिवयमाणे २ जहणणं एगाहं वा दुयाहं वा in Education र For Private & Personel Use Only PMw.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy