________________
Sankesau
kuo aaniedossdrending
D
engue
भवणे पण्णत्ते, पुरथिमिल्ले भवणसरिसे भाणियव्वे जाव सयणिजं, एवं दाहिणेणं पञ्चस्थिमेणं उत्तरेणं ॥ जंबूए णं सुदंसणाए उत्तरपुरथिमेणं पढमं वणसंडं पण्णासं जोयणाई ओगाहित्ता चत्तारि गंदापुक्खरिणीओ पण्णत्ता. तंजहा-पउमा पउमप्पमा चेव कुमुदा कुमुयप्पभा । ताओ णं णंदाओ पुक्खरिणीओ कोसं आयामेणं अद्धकोसं विक्खंभेणं पंचधणुसयाई उव्येहेणं अच्छाओ सहाओ लण्हाओ घट्ठाओ मट्टाओ णिप्पकाओ णीरयाओ जाव पडिरूवाओ वण्णओ भाणियब्यो जाव तोरणन्ति ॥ तासि णं णंदापुक्खरिणीणं बहुमज्झदेसभाए एत्थ णं पासायवडेंसए पण्णत्ते कोसप्पमाणे अद्धकोसं विश्वंभो सो चेव सो वण्णओ जाव सीहासणं सपरिवारं । एवं दक्षिणपुरथिमेणवि एण्णास जोयणा० चत्तारि णंदापुक्खरिणीओ उप्पलगुम्मा नलिणा उप्पला उप्पलुज्जला तं चेन पमाणं तहेव पासायवडेंसगो तप्पमाणो । एवं दक्षिणपञ्चत्थिमेणवि पण्णासं जोयणाणं परं-भिंगा भिंगणिभा चेव अंजणा कजलप्पभा, सेसं तं चेव । जंबूए णं सुदंसणाए उत्तरपुरस्थिमे पढमं वणसंडं पण्णासं जोयणाई ओगाहित्ता एत्थ णं चत्तारि गंदाओ पुक्खरिणीओ पण्णताओ तं०-सिरिता सिरिमहिया सिरिचंदा चेव तहयसिरिणिलया। तं चेव पमाणं तहेव पासायवसिओ॥ जंए णं सुदंसणाए पुरथिमिल्लस्स भवणस्स उत्तरेणं उत्तरपुरथिमेणं पासायवडेंसगस्स दाहिणणं पत्थ णं एगे महं कूडे पण्णसे अढ जोयणाई उहुं उच्चत्रोणं
SwayaPawarnama
CCCCCCCCCCC-SCHESC02
munangana
ALIRIA
D