________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
लिप्रतिपत्तो * जम्बूवृक्षालाधिकारः
उद्देशः२ सू०१५२
KancCOCCOLOCALCCCCC0MMENCE
क्खंभा मणिपेढिया पंचधणुसतिया देवच्छंदओ पंचधणुसतविक्खंभो सातिरेगपंचधणुसउच्चत्ते । तत्थ णं देवच्छंदए अट्ठसयं जिणपडिमाणं जिणुस्सेधप्पमाणाणं, एवं सव्वा सिद्धायतणवत्तव्वया भाणियव्वा जाव धूवकडच्छुया उत्तिमागारा सोलसविधेहिं रयणेहिं उबेए चेव जंबू णं सुदंसणा मूले बारसहिं पउमवरवेदियाहिं सव्वतो समंता संपरिक्खित्ता, ताओ णं पउमवरवेतियाओ अद्धजोयणं उहूं उच्चत्तेणं पंचधणुसताई विक्खंभेणं वपणओ॥ जंबू सुदंसणा अण्णेणं अहसतेणं जंबूणं तयद्धचत्तप्पमाणमत्तेणं सव्वतो समंता संपरिक्खित्ता ॥ ताओ णं जंबूओ चतारि जोयणाई उहूं उच्चत्तेणं कोसं चोव्वेधणं जोयणं खंधो कोसं विश्वंभेणं तिपिण जोयणाई विडिमा बहुमज्झदेसभाए चत्तारि जोयणाई विश्वंभेणं सातिरेगाई चत्तारि जोयणाई सव्वग्गेणं वइरामयमूला सो चेव चेतियाखवणओ ॥ जंवूए णं सुदंसणार अबरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थ णं अणाढियस्स चउपहं सामाणियसाहस्सीणं चत्तारि जंबूसाहस्सीओ पण्णताओ, जंबूए सुदंसणाए पुरस्थिमेणं एत्थ णं अणाढियरस देवस्स चउण्हं अग्गमहिसीणं चत्तारि जंबूओ पण्णत्ताओ. एवं परिवारो सब्यो णायवो जंबए जाव आयरक्खाणं ॥ जंबू णं सुदंसणा तिहिं जोयणसतेहिं वणसंडेहिं सव्वतो समंता संपरिक्वित्ता, तंजहा-पढमेणं दोच्चेणं तच्चेणं । जंबुए सुदंसणाए पुरथिमेणं परमं वणसंडं पण्णासं जोयणाई ओगाहिता एत्थ णं एगे महं
JainEducation in
For Private Personel Use Only