SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः ॥२८४॥ 'अकिष्टाः' स्वशरीरोत्थक्लेशरहिता: 'अव्यथिताः परेणानापादितदुःखा: 'अपरितापिताः' स्वत: परतो वाऽनुपजात कायमनःपरि- ३ प्रतिपत्तो तापाः कालमासे कालं कृत्वा 'देवलोकेषु' भवनपत्याद्याश्रयेपूत्पद्यन्ते, 'देवलोगपरिग्गहिया ण'मिति देवलोको-भवनपत्याद्याश्रय-IN देवकुर्वरूपस्तथाक्षेत्रस्वाभाव्यतस्तद्योग्यायुर्वन्धनेन परिगृहीतो येस्ते देवलोकपरिगृहीताः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात, णमिति प्राधिकार वाक्यालङ्कारे, ते मनुजा: प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! । 'उत्तरकुराए णं भंते' इत्यादि, उत्तरकुरुपु कुरुप भदन्त ! कति उद्देशः २ [विधाः' जातिभेदेन कतिप्रकारा मनुष्या: 'अनुसजन्ति?' सन्तानेनानुवर्तन्ते, भगवानाह-गौतम! पडिधा मनुजा अनुसजन्ति. सू० १४७ तद्यथा-पद्मगन्धा इत्यादि, जातिवाचका इमे शब्दाः । अत्र विनेयजनानुग्रहायोत्तरकुरुविषयसूत्रसङ्कलनार्थ सङ्ग्रहणिगाथात्रयमाह| "उसुजीवाधणुपट्ट भूमी गुम्मा य हेरुउद्दाला। तिलगलयावणराई रुक्खा मणुया य आहारे ॥ १॥ गेहा गामा य असी हिरण्ण राया य दास माया य । अरिवेरिए य मित्ते विवाह महनदृसगडा य ॥२॥ आसा गावो सीहा साली खाणू य गहृदसाही। गहजुद्धरोगठिइ उवट्टणा य अणुसज्जणा चेव ॥ ३ ॥” अस्य व्याख्या-प्रथममुत्तरकुरुविषयमिपुजीवाधनुःपृष्ठप्रतिपादकं सूत्र, तदनन्तरं भूमिरिति भूमिविषयं सूत्र, ततो 'गुम्मा' इति गुल्मविषयं, तदनन्तरं हेरुतालवनविषयं, तत: 'उद्दाला' इति उद्दालादिविषयं, तदनन्तरं 'तिलग' इति तिलकपदोपलक्षितं, ततो लताविषयं, तदनन्तरं वनराजीविषयं, तत: 'रुक्खा ' इति दशविधकल्पपादपविषया| दश सूत्रदण्डकाः, 'मणुया य' इति त्रयो मनुष्यविषयाः सूत्रदण्डकास्तद्यथा-आद्यः पुरुपविषयो द्वितीयः स्त्रीविषयस्तृतीयः सामान्यत उभयविषय इति, तत: 'आहारे' इति आहारविषयः, तदनन्तरं 'गेहा' इति गृहविषयौ द्वौ दण्डको, आद्यो गृहाकारवृक्षाभिधायी ॥२८४॥ अपरो गेहाद्यभावविषय इति, ततः 'गामा' इति प्रामाद्यभावः, तदनन्तरमसीति अस्याद्यभावविषयः, ततो हिरण्यादिविषयः, तद Jan Education in For Private Personal use only D ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy