________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ १९८ ॥
Jain Education In
वाप्यादय आसवमिव चन्द्रहासादिपरमासनमिव उदासता आवोका, अव्येकका वारुगस्य वारुणसमुद्रस्येव उदकं यासा ता वारुणोदका अकका श्रीरमिवोदके यालां ताः क्षीरोदकाः, अध्येकका घृतमिवोदकं यासां ता घृतोदकाः, अत्येककाः क्षोद इव - इक्षुरस इत्र उदकं यासां ताः क्षोदोकाः अव्येकका अमृतरससमरसमुद्कं यासां ता अमृतरससमरसोदकाः, अध्येकका अमृतरसेन स्वाभाविकेन प्रज्ञताः, 'पासाईया (ओ)' इत्यादि विशेषणचतुष्टयं प्राग्वत्, तासां क्षुल्लिकानां यावद्विलपङ्कीनां प्रत्येकं २ चतुर्दिशि चत्वारि, एकैकस्यां दिशि एकैकमावान्, 'त्रिसोपानप्रतिरूपकाणि प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि त्रयाणां सोपानानां समाहारबिसोपानं त्रिलोपानानि च तानि प्रतिरूपकाणि चेति विशेषसमासः, विशेषणस्य परनिपात: प्राकृतत्वात्, तानि प्रज्ञतानि, तेषां च त्रिसोपानप्रतिरूपकाणाम् 'अर्थ' वक्ष्यमाणः 'एतद्रूपः' अनन्तरं वक्ष्यमाणखरूपः 'वर्णावासः' वर्गकनिवेशः प्रज्ञतः, तद्यथा 'वज्रमयाः' वरत्नमया 'नेमा:' भूमेरु निष्क्रामन्तः प्रदेशाः 'रिष्ठमयाः' रिष्ठरत्नमया: 'प्रतिष्ठानाः ' त्रिसोपानमूलपादा वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-विसोपानाङ्गभूतानि वज्रमयानि वज्ररत्नापूरिताः सन्धयः- फलकद्वयापान्तरालप्रदेशाः लोहिताक्षमय्यः सूच्य:-फलकद्वय सम्बन्धविघटनाभाव हेतु पादुका स्थानीयाः नानामणिमया अवलम्व्यन्ते इति अवलम्बना-अवतरतामुत्तरतां चालम्बने हेतुभूता अवलम्बन वा तो विनिर्गताः केचिदवयवाः 'अवलंवणवाहाओ' इति अवलम्बनबाहा अपि नानामणिमयाः, ॐ अवलम्बनाहा नाम उभयो: उभयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः, 'पासाईयाओ' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां त्रिसोपानप्रतिरूपकाणां प्रत्येकं प्रत्येकं तोरणानि प्रज्ञतानि तेषां च तोरणानामयमेतद्रूपो 'वर्णावासः' वर्णक निवेशः प्रज्ञतः, तद्यथा—'ते णं तोरणा नाणामणिमया' इत्यादि, तानि तोरणानि नानामणिमयानि, मणयः - चन्द्रकान्तादयः, विविधम
For Private & Personal Use Only
३ प्रतिपत्ती
★ मनुष्या० वनखण्डा
धि०
उद्देशः १
सू० १२७
॥ १९८ ॥
jainelibrary.org