________________
नणिमयानि, नानामणिमयेषु स्तम्भेषु 'उपविष्टानि' सामीप्येन स्थितानि, तानि च कदाचिञ्चलानि अथवाऽपदपतितानि वाऽऽशङ्कयेरन् |
तत आह-सम्यग-निश्चलतयाऽपदपरिहारेण च निविष्टानि ततो विशेषणसमास: उपविष्टसन्निविष्टानि 'विविहमुत्तरोचिया' इति विविधा-विविधविच्छित्तिकलिता मुक्ता-मुक्ताफलानि 'अंतरे'ति अन्तराशब्दोऽगृहीतवीप्सोऽपि सामर्थ्याद्वीप्सां गमयति, अन्तरा २ 'ओचिया' आरोपिता यत्र तानि तथा, 'विविहतारारूवोवचिया' इति विविधैस्तारारूपैः-तारिकारूपैरुपचितानि, तोरणेषु हि शोभाथै तारका निबध्यन्ते इति लोकेऽपि प्रतीतं इति विविधतारारूपोपचितानि, 'ईहामिगउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता' इति ईहामृगा-वृका व्याला:-श्वापद जगाः, ईहामृगऋषभतुरगनरमकरविहगव्यालकिनररुरुसरभकुञ्जरवनलतापद्मलतानां भक्त्या-विच्छित्त्या विचित्रं-आलेखो येषु तानि तथा, स्तम्भोद्गताभि:-स्तम्भोपरिवतिनीभिर्वज्ररत्नमयीभिर्वेदिकाभिः परिगतानि सन्ति यानि अभिरमणीयानि तानि स्तम्भोगतवनवेदिकापरिगताभिरामाणि, तथा 'वि-14 जाहरजंतजुत्ताविव अच्चीसहस्समालिणीया' इति विद्याधरयोर्यद् यमल-समश्रेणीकं युगलं-द्वन्द्वं विद्याधरयमलयुगलं तेषां यन्त्राणि-प्रपञ्चास्तैर्युक्तानीव, अर्चिषां सहस्रैर्मालनीयानि-परिवारणीयानि अचिं:सहस्रमालनीयानि, किमुक्तं भवति ?-एवं नाम प्रभासमुदायोपेतानि येनैवं संभावनोपजायते यथा नूनमेतानि न स्वाभाविकप्रभासमुदयोपेतानि किन्तु विशिष्टविद्याशक्तिमत्पुरुषविशेषप्रपञ्चयुक्तानीति, 'रूवगसहस्सकलिया' इति रूपकाणां सहस्राणि रूपकसहस्राणि तै: कलितानि रूपकसहस्रकलितानि 'भिसमाणा'इति दीप्यमानानि 'भिब्भिसमाणा' इति अतिशयेन दीप्यमानानि 'चक्खल्लोयणलेसा' इति चक्षुः कर्तृ लोकने-अवलोकने लिसतीव-दर्शनीयत्वाति
|शयत: श्लिष्यतीव यत्र तानि चक्षुर्लोकनलेसानि 'सहफासा' इति शुभस्पर्शानि सशोभाकानि रूपाणि यत्र तानि सश्रीकरूपाणि, जी०च०३४
Jan Education inte
For Private
Personal Use Only
ainelibrary.org