________________
Sc
श्रीजीवा- पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्वत् ॥ 'तेसिं तोरणाणं उवरि अट्ठट्ठमंगले'त्यादि सुगम, नवरं 'जाव पडिरूवा' इति यावत्क- प्रतिपत्तः जीवाभिरणात् 'घट्टा मट्ठा नीरया' इत्यादिपरिग्रहः॥ तेसि णमित्यादि, तेषां तोरणानामुपरि बहवः 'कृष्णचामरध्वजाः' कृष्णचामरयुक्ता ध्वजाः मनुष्या० मलयगि- कृष्णचामरध्वजाः एवं बहवो नीलचामरध्वजा लोहितचामरध्वजा हारिद्रचामरध्वजाः शुक्लचामरध्वजाः, कथम्भूता इत्याह एते सर्वे- 51 विजयद्वारीयावृत्तिःलऽपि ? इति, अत आह-'अच्छा' आकाशस्फटिकवदतिनिर्मला: 'कृष्णाः' कृष्णपुद्गलस्कन्धनिर्मापिता 'रूप्यपट्टा' इति रूप्यो-16 राधि०
रूप्यमयो वनमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टाः 'वइरदंडा' इति वनो-वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते वज्र- उद्देशः१ ॥१९९॥ दण्डाः, तथा जलजानामिव-जलजकुसुमानां पद्मादीनामिवामलो-निर्मलो न तु कुद्रव्यगंधसम्मिश्रो यो गन्धः स विद्यते येषां ते ज
सू०१२७ लजामलगन्धिका 'अत: अनेकखरा दितीकप्रत्ययः, अत एव सुरम्या:, 'पासादीया' इत्यादि विशेषणचतुष्टयं प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां तोरणानामुपरि बहूनि 'छत्रातिच्छत्राणि' छत्रात्-लोकप्रसिद्धादेकसङ्ख्याकादतिशायीनि द्विसङ्ख्यानि त्रिसङ्ख्यानि वा छत्रातिच्छत्राणि, बह्वयः पताकाभ्यो-लोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तारेण च पताकाः पताकातिपताकाः, बहूनि घण्टायुगलानि बहूनि चामरयुगलानि बहवः 'उत्पलहस्तकाः' उत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं पद्महस्तका बहवो नलिनहस्तका बहवः सुभगहस्तका बहवः | सौगन्धिकहस्तका बहवः पुण्डरीकहस्तका बहवः शतपत्रहस्तका: बहवः सहस्रपत्रहस्तकाः, उत्पलादीनि प्रागेव व्याख्यातानि, एते च छत्रा| तिच्छत्रादयः सर्वेऽपि सर्वरत्नमया: 'जाव पडिरूवा' इति यावत्करणात् 'अच्छा सहा लण्हा' इत्यादि विशेषणकदम्बकपरिग्रहः ॥ |'तासि णमित्यादि, तासां क्षुल्लिकानां वापीनां यावद्विलपङ्कीनाम् , अत्र यावच्छब्दात् पुष्करिण्यादिपरिग्रहः, अपान्तरालेषु तत्र तत्र देशे | ॥१९९। तस्यैव देशस्य तत्र तत्रैकदेशे बहव उत्पातपर्वता-यत्रागत्य बहवो व्यन्तरदेवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति
RECALCACKMALA
Jain Education in
For Private & Personel Use Only
jainelibrary.org