________________
INIT
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
प्रतिपत्ती मनुष्या० विजयद्वारवर्णनं उद्देशः१ पू० १२१
॥२१२॥
सचिडा) जाणामणिकणगरयणविमलमहरिहतवणिजुजलविचित्तदंडाओ चिल्लिआओ संखंककंददगरयअमयमहियफेणपुंजसपिणकासाओ सुहमरयतदीहवालाओ सव्वरयणामताओ अच्छाओ जाव पडिरूवाओ॥ तेसि णं तोरणाणं पुरतो दो दो तिल्लसमुग्गा कोट्टसमुग्गा पत्तसमुग्गा चोयसमुग्गा तयरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसि.
लासमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा ।। (मू०१३१) 'विजयस्स णमित्यादि, विजयस्य द्वारस्योभयो: पाश्वेयोर्द्विधातो नेषेधिक्यां द्वे द्वे तोरणे प्रज्ञप्ते, तानि च तोरणानि नानामणि- मयानीत्यादि तोरणवर्णनं निरवशेष प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे शालभञ्जिके प्रज्ञने, शालभञ्जिकाव
नं प्राग्वत् ॥'तेसि ण'मित्यादि, तेषां तोरणानां द्वा द्वौ नागदन्तको प्रज्ञतो, तेषां च नागदन्तकानां वर्णनं यथाऽधस्तादनन्तरमुक्तं तथा वक्तव्यं, नवरमत्रोपरि नागदन्तका न वक्तव्या अभावात् ।। 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ हयसंघाटको द्वौ | द्वौ गजसङ्घाटको द्वौ द्वौ नरसङ्घाटको द्वौ द्वौ किन्नरसङ्घाटको द्वौ द्वौ किंपुरुषसङ्घाटको द्वौ द्वौ महोरगसङ्घाटको द्वौ द्वौ गन्धर्वसङ्घाटको द्वौ द्वौ वृषभसङ्घाटको, एते च कथम्भूता: ? इत्याह-सव्वरयणामया अच्छा सहा' इत्यादि प्राग्वत् , एवं पङ्किवीथीमिथुनकान्यपि प्रत्येकं वाच्यानि ॥ 'तेसिं तोरणाण'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पद्मलते यावत्करणाद् द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तकलते इति परिग्रहः, द्वे द्वे श्यामलते, एताश्च कथम्भूताः? इत्याह-'निच्चं सुकुमियाओ' इत्यादि यावत्करणात् 'निश्चं मउलिया निच्चं लवइयाओ निच्चं थइयाओ निश्चं गोच्छियाओ निश्चं जमलियाओ निच्च
॥२१२॥
Jain Education
a
l
For Private & Personel Use Only
Maw.jainelibrary.org