________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥४४७॥
जघन्यपदादुत्कृष्टपदमधिकमवसातव्यं, अन्यथोभयपदोपन्यासायोगात् , उभयप्रतिषेधवर्ती सिद्धः, स च साद्यपर्यवसितः । अन्तर- ९ प्रतिपत्तौ चिन्तायां पर्याप्तकस्य जघन्यत उत्कर्षतश्चान्तर्मुहूर्तमन्तरं, अपर्याप्तकाल एव हि पर्याप्तकस्यान्तरं, अपर्याप्तककालश्च जघन्यत उत्कर्ष- सर्वजीव तश्चान्तर्मुहूर्त, अपर्याप्तकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेक, पर्याप्तककालस्य जघन्यत उत्कर्षतश्चैताव- त्रैविध्ये त्प्रमाणत्वात् , नोपर्याप्तनोअपर्याप्तकस्य नास्त्यन्तरमपर्यवसितत्वात् ॥ अल्पबहुत्वचिन्तायां सर्वस्तोका नोपर्याप्तकनोअपर्याप्तकाः, सि-
11पर्याप्तत्वाद्धानां शेषजीवापेक्षयाऽल्पत्वात् , अपर्याप्तका अनन्तगुणाः, निगोदजीवानामपर्याप्तानामनन्तानन्तानां सदा लभ्यमानत्वात् , तेभ्यः प- |दि सुक्ष्मप्तिका: सङ्ख्येयगुणाः, सूक्ष्मेष्वोघतोऽपर्याप्तकेभ्यः पर्याप्तकानां सङ्ख्येयगुणतयाऽवाप्यमानत्वात् ॥
नात्वादि अहवा तिविहा सव्वजीवा पं० २०-सुहुमा बायरा नोसुहुमानोबायरा, सुहुमे णं भंते! सु- ४ उद्देशः२ हुमेत्ति कालओ केवचिरं०१, जहण्णेणं अंतोमुहत्तं उक्कोसे० असंखिजं कालं पुढविकालो, बा- सू०२५२यरा जह० अंतो० उक्को० असंखिजं कालं असंखिजाओ उस्सप्पिणीओसप्पिणीओ कालओ
२५३ खेत्तओ अंगुलस्स असंखिजइभागो, नोसुहुमनोवायरए साइए अपज्जवसिए, सुहमस्स अंतरं बायरकालो, बायरस्स अंतरं सुहमकालो, तइयस्स नोसुहमणोबायरस्स अंतरं नत्थि । अप्पाबहु० सव्वत्थोवा नोसुहमानोबायरा बायरा अणंतगुणा सुहमा असंखेजगुणा ॥ (सू० २५३)
॥४४७॥ 'अहवे'त्यादि, अथवा प्रकारान्तरेण सर्वजीवास्त्रिविधाः प्रज्ञप्तास्तद्यथा-सूक्ष्मा बादरा: नोसूक्ष्मानोबादराः । कायस्थितिचिन्तायां
Jan Education
For Private Personal Use Only
R
ainelibrary.org