________________
कालं, असङ्ख्येया उत्सपिण्याच साद्यपर्यवसितः ॥ अन्तरचिन्ताया कालस्य जघन्यत उत्कर्षतचैतावर
ROCUREAUCRACCACANCASH
सूक्ष्मस्य जघन्यतोऽन्तर्मुहूर्त, तत ऊर्द्ध भूयोऽपि बादरेषु कस्याप्यागमनात् , उत्कर्षतोऽसङ्ख्येयं कालं, असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालत: क्षेत्रतोऽसङ्ख्येया लोकाः, बादरस्य जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं कस्यचिद् भूयोऽपि सूक्ष्मेषु गमनात् , उत्कर्षतोऽसङ्ख्येयं कालं, असङ्खयेया उत्सर्पिण्यवसर्पिण्य: कालत: क्षेत्रतोऽङ्गुलस्यासङ्ख्येयो भागः, एतावत: कालादूर्द्ध नियोगत: संसारिणः सूक्ष्मेषु | गमनात् , उभयप्रतिषेधवर्ती सिद्धः स च साद्यपर्यवसित: ॥ अन्तरचिन्तायां सूक्ष्मस्यान्तरं जघन्यतोऽन्तर्मुहूर्त उत्कर्षतोऽसङ्ख्येयं | कालमसङ्ख्येया उत्सपिण्यवसपिण्यः कालत: क्षेत्रतोऽङ्गुलस्यासयेयो भागः, बादरकालस्य जघन्यत उत्कर्षतश्चैतावत्प्रमाणत्वात् ।। बादरस्यान्तरं जघन्येनान्तर्मुहूत्तै उत्कर्षतोऽसङ्ख्येयं कालं, असङ्ख्येया उत्सर्पिण्यवसपिण्यः कालत: क्षेत्रतोऽसङ्ख्येया लोकाः, सूक्ष्मस्य जघन्यत उत्कर्षतश्चैतावत्कालप्रमाणत्वात् , नोसूक्ष्मनोबादरस्य साद्यपर्यवसितस्य, हेतौ षष्टी, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां | प्रायो दर्शन मिति न्यायात् , ततोऽयमर्थः-साद्यपर्यवसितत्वान्नास्त्यन्तरमन्यथाऽपर्यवसितत्वायोगात् । अल्पबहुत्वचिन्तायां सर्वस्तोका नोसूक्ष्मानोबादराः, सिद्धानामरूपत्वात् , तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽप्यनन्तत्वात् , तेभ्यः सूक्ष्मा असहयेयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसङ्ख्यातगुणत्वात् ॥
अहवा तिविहा सव्वजीव्वा पण्णत्ता, तंजहा-सण्णी असण्णी नोसण्णीनोअसण्णी, सन्नी भंते ! कालओ०१, जह० अंतो० उक्को० सागरोवमसतपुहत्तं सातिरेगं, असण्णी जह० अंतो. उक्को० वणस्सतिकालो, नोसपणीनोअसण्णी साइए अपजवसिते। सण्णिस्स अंतरं जह० अंतो. उक्को० वणस्सतिकालो, असण्णिस्स अंतरं जह० अंतो० उक्को० सागरोक्मसयपुहुत्तं सातिरेगं,
ASCALCCASCALCCASCAUSAMSHALAXSC-
Jain Education inte
For Private & Personel Use Only
ainelibrary.org
C