SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ वरुणोदस्स णं भंते०१, गोयमा! से जहा णामए-पत्तासवेति वा चोयासवेति वा खजूरसारेति वा सुपिक्कखोतरसेति वा मेरएति वा काविसायणेति वा चंदप्पभाति वा मणसिलाति वा वरसीधूति वा पवरवारुणी वा अट्टपिट्टपरिणिहिताति वा जंवुफलकालिया वरप्पसण्णा उक्कोसमदप्पत्ता ईसिउट्टावलंबिणी ईसितंबच्छिकरणी ईसिवोच्छेयकरणी आसला मांसला पेसला वण्णेणं उववेता जाव णो तिणडे समझे, वारुणोदए इत्तो इतरए चेव जाव अस्साएणं प० । खीरोदस्स णं भंते। उदए केरिसए अस्साएणं पण्णत्ते?, गोयमा! से जहा णामए-रन्नो चाउरंतचक्कवधिस्स चाउरके गोखीरे पजत्तिमंदग्गिसुकड्डिते आउत्तरखंडमच्छंडितोववेते वण्णेणं उववेते जाव फासेण उववेए भवे एयारुवे सिया?. णो तिणहे समढे, गोयमा! खीरोयस्स० एत्तो इह जाव अस्साएणं पण्णत्ते । घतोदस्स णं से जहा णामए सारतिकस्स गोघयवरस्स मंडे सल्लइकणियारपुप्फवण्णाभे सुकहित उदारसज्झवीसंदिते वण्णेणं उववेते जाव फासेण य उववेए, भवे एयारवे सिया?, णो तिणढे समढे, इत्तो इट्टयरो० खोदोदस्स से जहा णामए उच्छृण जचपुंडकाण हरियालपिंडराणं भेडछणाण वा कालपोराणं तिभागनिवाडियवाडगाणं बलवगणरजतपरिगालियमित्ताणं जे य रसे होजा वत्थपरिपूए चाउज्जातगसुवासिते अहियपत्थे लहुए वण्णेणं उववेए जाच भवेयारूवे सिया?, नो तिणढे समढे, एत्तो इट्टयरा०, एवं सेस C-%A4%AARAKAR Jain Educat i onal For Private & Personal use only www.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy