________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
धुदकं साउद्देशः२
गाणवि समुदाणं भेदो जाव सयंभुरमणस्स, णवरि अच्छे जच्चे पत्थे जहा पुक्खरोदस्स ॥ कति
प्रतिपत्ती णं भंते! समुद्दा पत्तेगरसा पण्णत्ता?, गोयमा! चत्तारि समुद्दा पत्तेगरसा पण्णत्ता, तंजहा
लवणोदा. लवणे वरुणोदे खीरोदे घयोदे ॥ कति णं भंते! समुद्दा पगतीए उद्गरसे णं पण्णत्ता?, गोयमा! तओ समुद्दा पगतीए उद्गरसेणं पण्णत्ता, तंजहा-कालोए पुक्खरोए सयंभुरमणे, अवसेसा समुद्दा उस्सपणं खोतरसा पं० समणाउसो!॥ (सू० १८७)
सू० १८७ 'केवइया ण'मित्यादि, कियन्तो भदन्त ! जम्बूद्वीपा द्वीपाः प्रज्ञप्ता:?, जम्बूद्वीपादिनाम्ना कियन्तो द्वीपा: प्रज्ञप्ता इत्यर्थः, एवमुक्ते भगवानाह-गौतम ! असहयेया जम्बूद्वीपा द्वीपा: प्रज्ञप्ताः, जम्बूद्वीपा इति नाम्नाऽसङ्ख्येया द्वीपा इति भावः, एवं लवण इति नानाऽसयेयाः समुद्राः, धातकीषण्ड इति नाम्नाऽसद्धयेया द्वीपाः, कालोद इति नाम्नाऽसङ्ख्येयाः समुद्राः, एवं यावत्सूर्यवरावभास इति | नाम्नाऽसयेया: समुद्राः, तथा चाह-एवं जाव' इत्यादि, एवं' उक्तेन प्रकारेण तावद्वाच्यं याबदसङ्ख्येयाः सूर्याः सूर्य इति नाम्ना त्रिप्रत्यवतारपतितेनेति गम्यते, अरुणादारभ्य देवद्वीपादाक् सर्वेषामेव त्रिप्रत्यवतारतयाऽनन्तरमेवाभिधानात् समुद्राः प्रज्ञप्ताः ॥ सम्प्रति देवादीनधिकृत्य प्रश्ननिर्वचनसूत्राण्याह-कइ णं भंते' इत्यादि, कति भदन्त ! देवद्वीपा: प्रज्ञप्ता:?, भगवानाह-गौतम ! |एको देवद्वीप: प्रज्ञप्तः, एवं दशाप्येते एकाकारा वक्तव्याः , तथा चाह-एवं जाव एगे सयंभूरमणे समुद्दे पन्नत्ते' इति । 'लवणे णं |समुद्दे केरिसए आसाएणं पन्नत्ते?' इत्यादीनि तु लवणकालोदपुष्करोदवरुणोदक्षीरोदघृतोदक्षोदोदविषयाणि सप्त सूत्राणि स्वयं भाबनीयानि, भावार्थस्य प्रागेवाभिहितत्वात् , शेषाः समुद्रा यथा क्षोदोदः समुद्रस्तथा प्रतिपत्तव्याः, नवरं स्वयम्भूरमणसमुद्रो यथाही
CCCACANCCHARAN
-
-
JainEducation in
INI
For Private Personal Use Only
ainelibrary.org