________________
। 'इमीसे णं भंते !' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरका: 'किमया' किंविकाराः प्रज्ञता:?, भगवानाह-गौतम ! 'सव्ववइरामया' इति सर्वात्मना वनमया: प्रज्ञप्ताः, वनशब्दस्य सूत्रे दीर्घान्तता प्राकृतत्वात् , 'तत्र च तेषु नरकेषु णमिति वाक्यालङ्कारे बहवो जीवाश्च खरबादरपृथिवीकायिकरूपाः पुद्गलाच 'अपकामन्ति' च्यवन्ते 'व्युत्क्रामन्ति' उत्पद्यन्ते, एतदेव शब्दद्वयं यथाक्रम पर्यायद्वयेन व्याचष्टे-'चयंति उपवजंति' च्यवन्ते उत्पद्यन्ते, किमुक्तं भवति ?-एके जीवाः पुद्गलाश्च यथायोगं गच्छन्ति अपरे त्वागच्छन्ति, यस्तु प्रतिनियतसंस्थानादिरूप आकार: स तवस्थ एवेति, अत एवाह-शाश्वता णमिति पूर्ववत् ते नरका द्रव्याथतया तथाविधप्रतिनियतसंस्थानादिरूपतया वर्णपर्यायैर्गन्धपर्यायै रसपर्यायैः स्पर्शपर्यायैः पुनरशाश्वताः, वर्णादीनामन्यथाऽन्यथाभवनात् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तमी पृथिवी ॥ साम्प्रतमुपपातं विचिचिन्तयिषुराह
हमीसे गं भंते ! रयणप्पभाए पुढवीए नेरइया कतोहिंतो उववजंति किं असण्णीहिंतो उववजंति सरीसिवेहिंतो उववजंति पक्खीहिंतो उववजंति चउप्पएहिंतो उववजंति उरगोहिंतो उववज्जति इत्थियाहिंतो उववजंति मच्छमणुएहिंतो उववजंति?, गोयमा! असण्णीहिंतो उववजंति जाव मच्छमणुएहिंतोवि उववजंति,-असण्णी खलु पढमं दोचं च सरीसिवा ततिय पक्खी । सीहा जंति चउत्थीं उरगा पुण पंचमी जंति ॥१॥ छडिं च इत्थियाओ मच्छा मणुया य सत्तमि जंति। जाव अधेसत्तमाए पुढवीए नेरइया णो असण्णीहिंतो उववजंति जाव णो इत्थियाहिंतो उवव१ (सेसासु इमाए गाहाए अणुगंतब्बा, एवं एतेणं अभिलावेणं इमा गाथा घोसेयब्वा),
-CL0-NCRACCCCCSCRECACK
Jain Education
For Private & Personel Use Only
Rimjainelibrary.org