________________
स्सबाहलाए उवरि एगं जोयणसहस्समोगाहेत्ता हेढा एगं जोयणसहस्सं वजेत्ता मज्झे सोलसुत्तरे जोयणसयसहस्स, एत्थ णं धूमप्प-1 भापुढविनेरइयाणं तिन्नि नेरइयावाससयसहस्सा भवतीति मक्खायं, ते णं णरगा अंतो वट्टा जाव असुभा नरगेसु वेयणा इति, [ग्रन्था-181 ग्रम् ३०००] । तमप्पभाए णं भंते ! पुढवीए सोलसुत्तरजोयणसयसहस्सबाहल्लाए उवरि केवतियं ओगाहेत्ता हट्टा केवतियं वजेत्ता मज्झे केवतिए केवतिया नरगावाससयसहस्सा पण्णत्ता?, गोयमा ! तमप्पभाए णं पुढवीए सोलसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्समोगाहेत्ता हेट्ठा एगं जोयणसयसहस्सं वजेत्ता मज्झे चोदसुत्तरे जोयणसयसहस्से एत्थ णं तमापुढविनेरइयाणं एगे पंचूणे नरगावाससयसहस्से भवन्तीति मक्खायं. ते णं णरगा अंतो वट्टा जाव असुभा नरगेसु वेयणा । अहेसत्तमाए णं भंते ! पुढबीए । अट्टोत्तरजोयणसयसहस्सवाहल्लाए उबरि केवइयं ओगाहेत्ता हेट्ठा केवइयं वजेत्ता मज्झे केवइए केवइया अणुत्तरा महइमहालया महानरगावासा पण्णत्ता ?, गोयमा! अहेसत्तमाए पुढवीए अत्तरजोयणसयसहस्सबाहल्लाए उवरि अद्धतेवणं जोयणसहस्साई ओगाहेत्ता।
हेद्वावि अद्धतेवण्णं जोयणसहस्साई वजित्ता मझे तिसु जोयणसहस्सेसु एत्थ णं अहेसत्तमपुढविनेरइयाणं पंच अणुत्तरा महइमहाहालया महानिरया पण्णत्ता, तंजहा-काले महाकाले रोरुए महारोरुए मज्झे अप्पइट्ठाणे, ते णं महानरगा अंतो वट्टा जाव असुभा महा
नरगेसु वेयणा” इति । इदं च सकलमपि सूत्रं सुगमं, तत्र बाहल्यपरिमाणनरकावासयोग्यमध्यभागपरिमाणनरकावाससङ्ख्यानामिमा: | सङ्ग्रहणिगाथा:-"आसीयं बत्तीसं अट्ठावीसं तहेव वीसं च । अट्ठारस सोलसगं अत्तरमेव हेट्ठिमया ॥ १ ॥ अगुत्तरं च तीसं| दछब्बीसं चेव सयसहस्सं तु । अट्ठारस सोलसगं चोद्दसमहियं तु छट्ठीए ॥ २ ॥ अद्धतिवण्णसहस्सा उबरिमहे वजिऊण तो भणिया ।।
-SCANCELCOMAARAK
Jain Education
na
For Private & Personel Use Only
Www.jainelibrary.org