________________
-
%
-
तिर्यक्
श्रीजीवा- णामुत्कर्षतः पूर्वकोटी, स्थलचरस्त्रीणां यथा औधिकी, त्रीणि पल्योपमानीत्यर्थः । खचरीणामुत्कर्षतः पल्योपमासङ्ख्येयभागः,६ र प्रतिपत्ती जीवाभि०||मनुष्यत्रीषु क्षेत्रं प्रतीत्य-क्षेत्राश्रयणेनेतिभावः, जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देवकुर्वादिषु भरतादिष्वपि एकान्तसुषमादिकाले त्रीणि | मलयगि-13पल्योपमानि, धर्मचरणं' चरणधर्मसेवनं प्रतीत्य जघन्येनान्तर्मुहूर्तम्, एतच तद्भवस्थिताया एव परिणामवशत: प्रतिपातापेक्षया | ख्यादिरीयावृत्तिः द्रष्टव्यं, चरणधर्मस्य मरणमन्तरेण सर्वस्तोकतयाऽप्येतावन्मात्रकालावस्थानभावात्, तथाहि-काचित्स्त्री तथाविधक्षयोपशमभावतः सर्व- स्थितिः
विरतिं प्रतिपद्य तावन्मात्रक्षयोपशमभावादन्तर्मुहूर्तानन्तरं भूयोऽपि अविरतसम्यग्दृष्टित्वं मिथ्यात्वं वा प्रतिपद्यते इति, अथवा धर्म- सू० ४७ चरणमिह देशचरणं प्रतिपत्तव्यं न सर्वचरणं, देशचरणप्रतिपत्तिस्तु जघन्यतोऽप्यान्तर्मुहूर्तिकी, तस्या भङ्गबहुलत्वात, अथोभयचरणसम्भवे किमर्थमिह देशचरणं परिगृह्यते ?, उच्यते, देशचरणपूर्वकं प्राय: सर्वचरणमिति ख्यापनार्थम्, अत एवोक्तं वृद्धैः- सम्म-17 तमि उ लद्धे पलियपुहुत्तेण सावओ होइ। चरणोबसमखयाणं सागरसंखंतरा होंति ॥ १॥" एवं “अपरिवडिए"इत्यादि, उत्कर्षतो देशोना पूर्वकोटी, अष्टसांवत्सरिक्याश्चरणधर्मप्राप्तेस्तदूर्व चरमान्तर्मुहूर्त यावदप्रतिपतितपरिणामभावात्, पूर्वपरिमाणं चेदम्-"पुवस्स उ परिमाणं सयरिं खलु होति कोडिलक्खाओ । छप्पण्णं च सहस्सा बोद्धव्वा वासकोडीणें ॥१॥ (७०५६००००००००००)
सम्प्रति कर्मभूमिकादिविशेषस्त्रीणां वक्तव्यतामाह-अक्षरगमनिका सुगमा, भावार्थस्त्वयम्-कर्मभूमिकमनुष्यस्त्रीणां क्षेत्रं कर्मभूमिका-12 ४सामान्यलक्षणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि, तानि च भरतैरावतेषु सुषमसुषमालक्षणेऽरके वेदितव्यानि,
धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, भावना चात्र प्रागिव द्रष्टव्या, एवमुत्तरसूत्रद्वयेऽपि ॥ अत्रैव विशे। १ सम्यक्त्वे तु लब्धे पल्योपमपृथक्त्वेन श्रावको भवति । चारित्रमोहोपशमक्षयाणां सागराः संख्याता अन्तरं भवति ॥१॥
in Education
N
ona
For Private & Personel Use Only
B
AL
jainelibrary.org