________________
मारभवणवासिदेवित्थियाए, नागकुमारभवणवासिदेवित्थियाएवि जहन्नेणं दसवाससहस्साइंउकोसेणं देसूणाई पलिओवमाई, एवं सेसाणवि जाव थणियकुमाराणं । वाणमंतरीणं जहन्नेणं दसवाससहस्साई उक्कोसं अद्धपलिओवमं । जोइसियदेवित्थीणं भंते! केवइयं कालं ठिती पपणत्ता, गोयमा! जहण्णेणं पलिओवमं अहभागं उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं, चंदविमाणजोतिसियदेवित्थियाए जहन्नेणं चउभागपलिओवम उक्कोसेणं तं चेव, सूरविमाणजोतिसियदेवित्थियाए जहन्नेणं चउभागपलिओवम उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिमभहियं, गहविमाणजोतिसियदेवित्थीणं जहण्णेणं चउभागपलिओवम उक्कोसेणं अद्धपलिओवमं, णक्खत्तविमाणजोतिसियदेवित्थीणं जहाणेणं चउभागपलिओवम उक्कोसेणं चउभागपलिओवमं साइरेगं, ताराविमाणजोतिसियदेवित्थियाए जहन्नेणं अट्ठभागं पलिओवम उक्को० सातिरेगं अट्ठभागपलिओवमं । वेमाणियदेवित्थियाए जहणणेणं पलि
ओवमं उक्कोसेणं पणपन्नं पलिओवमाई, सोहम्मकप्पवेमाणियदेवित्थीणं भंते! केवतियं कालं ठितीप०?, जहाणेणं पलिओवमं उक्कोसेणं सत्त पलिओवमाई, ईसाणदेवित्थीणं जहण्णणं सातिरेगं
पलिओवमं उक्कोसेणं णव पलिओवमाई ॥ (सू ४७) 'तिरिक्खजोणिइत्थियाणं भंते!' इत्यादि, उत्कर्षतस्त्रीणि पल्योपमानि, देवकुर्वादिषु चतुष्पदस्तीरधिकृत्य, जलचरस्त्री
जी०च०१०
Jain Education
For Private & Personel Use Only
M
ainelibrary.org