________________
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः
र प्रतिपत्ती तिर्यक्स्त्रीस्थित्यादि सू० ४७
॥ ५४॥
सेणं तिन्नि पलिओवमाई, संहरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुवकोडी। हेमवएरण्णवए जम्मणं पडुच्च जहन्नेगं देसूणं पलिओवमं पलिओवमस्स असंखेजइभागेण ऊणगं पलिओवमं संहरणं पडुच्च जहन्नेणं अंतोमुहुतं उक्कोसेणं देसूणा पुवकोडी । हरिवासरम्मयवासअकम्मभूमगमणुस्सित्थीणं भंते! केवइयं कालं ठिई पण्णता?, गोयमा! जम्मणं पडच जहन्नेणं देसूणाई दो पलिओवमाइं पलिओवमस्स असंखेजतिभागेण ऊणयाई उक्को दो पलिओवमाई, संहरणं पडुच जहा अंतो उक्को० देसूणा पुवकोडी । देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं ठिई पण्णत्ता?, गोयमा! जम्मणं पडच जहन्नेणं देसूणाई तिण्णि पलिओवभाइं पलिओवमस्स असंखेजतिभागेण ऊणयाइं उक्को तिनि पलिओवमाई, संहरणं पडुच्च जहन्नेणं अंतोमुहः उक्को० देसूणा पुचकोडी । अंतरदीवगअकम्मभूमगमणुस्सित्थीणं भंते! केवतिकालं ठिती पण्णत्ता?, गोयमा! जम्नणं पडुच्च जहन्नेणं देणं पलिओवमस्स असंखेजइभागं पलिओवमस्स असंखेजतिभागेण ऊणयं उक्को० पलिओवमस्स असंखेजइभागं संहरणं पडच जहन्नेणं अंतोमु० उक्को देसूणा पुव्वकोडी । देवित्थीणं भंते! केवतियं कालं ठिती पन्नत्ता?, गोयमा! जहन्नेणं दसवाससहस्साइंउकोसेणं पणपन्नं पलिओवमाई । भवणवासिदेवित्थीणं भंते!, जहन्नेणं दसवाससहस्साई उक्कोसेणं अद्धपंचमाइं पलिओवमाई । एवं असुरकु
॥५४॥
Jain Education in
For Private Personel Use Only
H
arjainelibrary.org