________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ २३७ ॥
Jain Education In
णिज्जं किं मे पच्छा करणिजं किं मे पुव्वि वा पच्छा वा हिताए सुहाए खेमाए णीस्सेसयाते अणुगामियत्ताए भविस्सतीतिक एवं संपेहेति । तते णं तस्स विजयस्स देवस्स सामाणियपरिसोववण्णगा देवा विजयस्स देवस्स इमं एतारूवं अज्झत्थितं चिंतियं पत्थियं मणोगयं संकप समुपणं जाणित्ता जेणामेव से विजए देवे तेणामेव उवागच्छति तेणामेव उवागच्छित्ता विजयं देवं करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलि क जएणं विजएणं बद्धावेंति जएणं विजएणं वद्वावेत्ता एवं वयासी - एवं खलु देवाणुप्पियाणं विजयाए रायहाणीए सिद्धायतसि असतं जिणपडिमाणं जिगुस्सेहपमाणमेत्ताणं संनिक्खित्तं चिट्ठति सभाए य सुधम्माए माणव चेतियखं वइरामएस गोलवहसमुग्गतेसु बहूओ जिणसकहाओ सन्निक्खिताओ चिति जाओ णं देवाणुप्पियाणं अन्नेसिं च बहूणं विजयरायहाणिवत्थव्वाणं देवाणं देवीण य अचणिजाओ बंदणिजाओ पूयणिजाओ सक्कारणिजाओ सम्माणणिजाओ कल्लाणं मंगलं देवयं चेतियं पज्जुवासणिजाओ एतण्णं देवाणुप्पियाणं पुव्विपि सेयं एतण्णं देवाणुप्पियाणं पच्छावि सेयं एतणं देवा० पुच्चि करणिजं पच्छा करणिज्जं एतण्णं देवा० पुठिंब वा पच्छा वा जाव आणुगामित्ताने भविस्सतीतिकट्टु महता महता जय (जय) सद्दं परंजंति । तए णं से विजए देवे तेसिं सामाणियपरिसोववण्णगाणं देवाणं अंतिए एयमहं सोचा णिसम्म हट्ट तुट्ट जाव हियते देवसयणिज्जा
For Private & Personal Use Only
३ प्रतिपत्तौ तिर्यगधि
कारे विजयदेवाभि
पेकः
उद्देशः २
सू० १४१
॥ २३७ ॥
jainelibrary.org