SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगि यावृत्तिः ॥ १३९ ॥ Jain Education Inte उरिंदिया पंचेंद्रिया । से किं तं बेइंदिया ?, २ अणेगविधा पण्णत्ता, एवं जं चैव पण्णवणापदे तं चैव निरवसेसं भाणितव्वं जाव सम्बद्धसिद्धगदेवा, सेतं अणुत्तरोववाइया से तं देवा से तं पंचेंदिया, से तं तसकाइया || (सू० १०० ) 'कविहा णमित्यादि, कतिविधा भदन्त ! संसारसमापन्नका जीवाः प्रज्ञप्ता: ?, भगवानाह - गौतम! षड्विधाः प्रज्ञप्तास्तद्यथापृथिवीकायिका अपकायिका यावत्रसकायिकाः । अथ के ते पृथिवीकायिका: ?, इत्यादि प्रज्ञापनागतं प्रथमं प्रज्ञापनापदं निरवशेषं वक्तव्यं यावदन्तिमं ' से तं देवा' इति पदम् ॥ सम्प्रति विशेषाभिधानाय भूयोऽपि पृथिवीकायविषयं सूत्रमाह कतिविधा णं भंते! पुढची पण्णत्ता ?, गोयमा ! छव्विहा पुढवी पण्णत्ता, तंजहा- सण्हापुढवी सुपुवी वाल्यापुढची मणोसिलापु० सक्करापु० खरपुवी ॥ सहापुढवीणं भंते! केवतियं कालं किती पण्णत्ता ?, गोधमा ! जह० अंतोमु० उक्कोसेणं एगं वाससहस्सं । सुद्धपुढ वीए पुच्छा, गोयमा ! जह० अंतोमु० उक्को० वारस वाससहस्साइं । वालुयापुढवीपुच्छा, गोयमा ! जह० अंतोमु० उक्को० चोद्दस वाससहस्साइं । मणोसिलापुढवीणं पुच्छा, गोयमा ! जह० अंतोमु० उक्को० सोलस वाससहस्साई । सक्करापुढवीए पुच्छा, गोयमा ! जह० अंतोमु० उक्को० अट्ठारस वाससहस्साइं । खरपुढविपुच्छा, गोयमा ! जह० अंतोमु० उक्को० बावीस वाससहस्मा || नेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा ! जह० दस वास सहस्साई For Private & Personal Use Only ३ प्रतिपत्तौ तिर्यगु देशः २ सू० १०१ ॥ १३९ ॥ ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy