________________
श्रीजीवाजीवाभि० मलयगि
यावृत्तिः
॥ १३९ ॥
Jain Education Inte
उरिंदिया पंचेंद्रिया । से किं तं बेइंदिया ?, २ अणेगविधा पण्णत्ता, एवं जं चैव पण्णवणापदे तं चैव निरवसेसं भाणितव्वं जाव सम्बद्धसिद्धगदेवा, सेतं अणुत्तरोववाइया से तं देवा से तं पंचेंदिया, से तं तसकाइया || (सू० १०० )
'कविहा णमित्यादि, कतिविधा भदन्त ! संसारसमापन्नका जीवाः प्रज्ञप्ता: ?, भगवानाह - गौतम! षड्विधाः प्रज्ञप्तास्तद्यथापृथिवीकायिका अपकायिका यावत्रसकायिकाः । अथ के ते पृथिवीकायिका: ?, इत्यादि प्रज्ञापनागतं प्रथमं प्रज्ञापनापदं निरवशेषं वक्तव्यं यावदन्तिमं ' से तं देवा' इति पदम् ॥ सम्प्रति विशेषाभिधानाय भूयोऽपि पृथिवीकायविषयं सूत्रमाह
कतिविधा णं भंते! पुढची पण्णत्ता ?, गोयमा ! छव्विहा पुढवी पण्णत्ता, तंजहा- सण्हापुढवी सुपुवी वाल्यापुढची मणोसिलापु० सक्करापु० खरपुवी ॥ सहापुढवीणं भंते! केवतियं कालं किती पण्णत्ता ?, गोधमा ! जह० अंतोमु० उक्कोसेणं एगं वाससहस्सं । सुद्धपुढ वीए पुच्छा, गोयमा ! जह० अंतोमु० उक्को० वारस वाससहस्साइं । वालुयापुढवीपुच्छा, गोयमा ! जह० अंतोमु० उक्को० चोद्दस वाससहस्साइं । मणोसिलापुढवीणं पुच्छा, गोयमा ! जह० अंतोमु० उक्को० सोलस वाससहस्साई । सक्करापुढवीए पुच्छा, गोयमा ! जह० अंतोमु० उक्को० अट्ठारस वाससहस्साइं । खरपुढविपुच्छा, गोयमा ! जह० अंतोमु० उक्को० बावीस वाससहस्मा || नेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा ! जह० दस वास सहस्साई
For Private & Personal Use Only
३ प्रतिपत्तौ तिर्यगु देशः २
सू० १०१
॥ १३९ ॥
ainelibrary.org