SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा वेरुलियरुइरक्खंधा सुजायवरजायस्वपढमगविसालसाला नाणामणिरयणविविहसाहप्पसाह- ३ प्रतिपत्ती जीवाभि० वेरुलियपत्ततवणिजपत्तविंटा जंबूणयरत्तमउयसुकुमालपवालपल्लवंकुरधरा विचित्तमणिरयणसुर- जम्बूपीठामलयगि- हिकुसुमा फलभारनमियसाला सच्छाया सप्पभा सस्सिरीया सउज्जोया अहियं मणोनिव्वुइ धिकारः रीयावृत्तिः करा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ॥ (सू० १५१) उद्देशः२ 'कहि णं भंते!' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे उत्तरकुरुपु जम्ब्वाः सुदर्शनायाः, जम्ब्बा हि द्वितीयं नाम सुदर्शनेति तत सू०१५१ ॥२९३॥ द्र उक्तं सुदर्शनाया इति, जम्वाः सम्बन्धि पीठं जम्बूपीठं नाम पीठं प्रज्ञप्तं ?, भगवानाह-गौतम! मन्दरस्य पर्वतस्य 'उत्तरपूर्वेण'18 | उत्तरपूर्वस्यां नीलवतो वर्षधरपर्वतस्य 'दक्षिणेन' दक्षिणतो गन्धमादनस्य वक्षस्कारपर्वतस्य 'पूर्वेण' पूर्वस्यां दिशि माल्यवतो वक्षस्कारपर्वतस्य पश्चिमायां शीताया महानद्याः पूर्वस्यामुत्तरकुरुपूर्वार्द्धस्य बहुमध्यदेशभागे 'अत्र' एतस्मिन्नवकाशे उत्तरकुरुषु कुरुपु जम्बा: सुदर्शनापरनामिकाया जम्बूपीठं प्रज्ञप्तं, पञ्च योजनशतान्यायामविष्कम्भाभ्यामेकं योजनसहस्रं पञ्चैकाशीतानि योजनश-18 तानि किञ्चिद्विशेषाधिकानि १५८१ परिक्षेपेण, बहुमध्यदेशभागे द्वादश योजनानि बाहल्येन, तदनन्तरं च मात्रया २ परिहीयमानं |चरमपर्यन्तेषु द्वौ क्रोशौ वाहल्येन सर्वात्मना जाम्बूनदमयम् , 'अच्छे' इत्यादि विशेषणकदम्बकं प्राग्वत्, उक्तञ्च-"जंबूनयामयं जंबूपीढमुत्तरकुराएँ पुब्बद्धे । सीयाए पुब्बद्धे पंचसयायामविक्खंभं ॥ १॥ पन्नरसेक्कासीए साहीए परिहिमज्झबाहल्लं । जोयणदु-1 * छक्ककमसो हायंततेसु दो कोसा ॥२॥” 'से ण'मित्यादि तत्' जम्बूपीठमेकया पद्मवरवेदिकया एकेन वनखण्डेन 'सर्वतः' सर्वासु ॥२९३॥ दिक्षु 'समन्ततः' सामस्त्येन परिक्षितं, वेदिकावनषण्डयोर्वर्णकः प्राग्वद्वक्तव्यः । तस्य च जम्बूपीठस्य चतुर्दिशि एकैकस्यां दिशि | SAMACANC4604 JainEducation For Private Personal use only K ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy