________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
CCC-%
-OCOCCARROCRACOCCOLA5%
॥(सूत्रं १६७) अत्थिणं भंते! लवणसमुद्दे वेलंधराति वा णागराया खन्नाति वा अग्याति वा सिंहाति वा विजाती वा हासवद्दीति?, हंता अस्थि । जहा णं भंते ! लवणसमुद्दे अस्थि वेलंधराति वाणागराया अग्घा सिंहा विजाती वा हासवट्टीति वा तहा णं बाहिरतेउवि समुद्देसु अस्थि वेलंधराइ वा णागरायाति वा अग्घाति वा सीहाति वा विजातीति वा हासकट्टीति वा?, यो तिणढे समझे। (सूत्रं १६८) लवणे णं मंते! समुद्दे किं ऊसितोदगे किं पत्थडोडगे किं खुभियजले कि अभिय. जले?, गोयमा! लवणेणं समुद्दे ऊसिओदगे नो पत्थडोदगेसुभिवजले नो अक्खुभियजले । जहा णं भंते! लवणे समुद्दे ओसितोड़गे नो पत्थडोदगे खुभिधजले नो अक्खुभियजले तहा णं वाहिरगा समुहा कि असिओदगा पत्थडोदया खभियजला मक्खुभियजला?, गोयमा! बाहिरगा समुद्दा नो उस्सितोदगा पत्थडोदगा नो खुभियजला अक्खुभियजला पुण्णा पुण्णप्पमाणा वोलदृमाणा बोसहमाणा समभरघडताए चिट्ठति । अस्थि णं भंते! लवणसमुद्दे बहवो ओराला बलाहका संसेयंति संमुच्छंति वा वासं वासंति वा?, हंता अस्थि । जहा णं भंते ! लवणसमुहे बहवे ओराला बलाहका संसेयंति संभुच्छंति वासं वासंति वा तहा णं बाहिरएसुवि समुद्देसु बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति?, णो तिणढे समढे, से केण? णं भंते! एवं वुचति बाहिरगा णं समुद्दा पुण्णा पुण्णप्पमाणा वोलहमाणा वोसहमाणा समभरघडियाए
प्रतिपत्ती हलवणे वे.
लन्धराद्याः उच्छ्रितोदत्वादि च उद्देशः२ । सू० १६८.
DOC
॥३२०॥
Jain Education Inter
For Private Personal Use Only
D
inelibrary.org