________________
य अट्ठारसुत्तरे गेवेजगविमाणावाससए वीइवइत्ता तेण परं दूरं गया नीरया निम्मला वितिमिरा विसुद्धा पंचदिसि पंच अणुत्तरा महइमहालया विमाणा पन्नत्ता, तंजहा-विजये वैजयंते जयंते अपराजिते सव्वट्ठसिद्धे' इदं पाठसिद्धं, नवरं 'तिन्नि अट्ठारसुत्तरे' इति त्रीणि अष्टादशोत्तराणि विमानावासशतानि, तत्रैकादशोत्तरं शतमधस्तनौवेयकप्रसटेषु सप्तोत्तरं शतं मध्यमवेयकेषु परिपूर्ण शतमुपरितनप्रैवेयकप्रस्तटेषु, सर्वसङ्ख्यया भवन्ति त्रीणि अष्टादशोत्तराणि, 'नीरजांसि आगन्तुकरजोविरहात् 'निर्मलानि' स्वाभाविकमलाभावात् 'वितिमिराणि' रत्नप्रभावितानप्रभावेन सर्वासु दिक्षु विदिक्षु चापहततमस्काण्डत्वात् 'विशुद्धानि' कचिदपि कलङ्कलेशस्याप्यसम्भवात् , 'पंचदिसि' इति पञ्च पूर्वदक्षिणापरोत्तरमध्यमरूपा दिश: समाहृताः पञ्चदिक् तस्मिन् , तत्र पूर्वस्यां दिशि विजयं दक्षिणस्यां वैजयन्तं पश्चिमायां जयन्तं उत्तरस्यामपराजितं मध्ये सर्वार्थसिद्धम् , 'ते णं विमाणा' इत्यादि पूर्ववत् यावत् 'अहमिदा | नाम ते देवगणा पन्नत्ता समणाउसो! ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां चतुर्थप्रतिपत्तौ वैमानिकाधिकारे प्रथमो वैमानिकोद्देशक: समाप्तः ॥ सम्प्रति द्वितीयो वक्तव्यस्तत्रेदं सूत्रम्
सोहम्मीसाणेसु कप्पेसु विमाणपुढवी किंपइडिया पण्णत्ता?, गोयमा! घणोदहिपइट्टिया । सर्णकुमारमाहिंदेसु कप्पेसु विमाणपुढवी किंपइट्ठिया पण्णत्ता?, गोयमा! घणवायपइडिया पण्णत्ता । बंभलोए णं भंते! कप्पे विमाणपुढवीणं पुच्छा, घणवायपइट्ठिया पण्णत्ता । लंतए णं भंते! पुच्छा, गोयमा! तदुभयपइडिया। महासुक्कसहस्सारसुवि तदुभयपइट्ठिया। आणय जाव
T
rjainelibrary.org
Jain Education in
For Private & Personal Use Only