________________
| सू० २३५
श्रीजीवा
अंतो० उक्को० असं असं० उस्स० कालओखेत्तओ अंगु० असं० पत्तेगसरीरवादरवणस्सतिकाइ- ५प्रतिपत्ती जीवाभि० यस्स बायरनिगोअस्स पुढवीव, बायरणिओयस्सणं जह० अन्तो० उक्को० अणंतं कालं अणंता उस्स०
बादरस्य मलयगि- कालओ खेत्तओ अड्डाइजा पोग्गल०] एतेसिं जहण्णेणं अंतोमु० उक्कोसेणं सत्तरि सागरोवमको- कायस्थिरीयावृत्तिः डाकोडीओ संखातीयाओ समाओ अंगुलअसंखभागो तहा-असंखेजा उ० ओहे य बायरतरु
अणुबंधो सेसओ चोच्छं । उस्सप्पिणि २ अड्डाइयपोग्गलाण परियहा ॥ बेउदधिसहस्सा खलु | उद्देशः२ ॥४१७॥
साधिया होंति तसकाए ॥१॥ अंतोमुहत्तकालो होइ अपज्जत्तगाण सव्वेसि ॥ पजत्तवायरस्स य बायरतसकाइयस्सावि ॥२॥ एतेसिं ठिई सागरोवमसतपुहत्तं साइरेगं तेउस्स संख राई[दिया]
दुविहणिओए मुहुत्तमद्धं तुसेसाणं संखेजा वाससहस्सा य सवसि ॥ ३॥ (सू० २३५) 'बायरे णं भंते!' इत्यादि प्रश्नसूत्र पाठसिद्धं, भगवानाह-गौतम! जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालं, तमेवासङ्ख्येयं । कालं कालक्षेत्राभ्यां निरूपयति-'असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो अंगुलस्स असंखेजइभागों' अस्य व्याख्या प्राग्वत् । बादरपृथ्वीकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सप्ततिः सागरोपमकोटीकोटयः, एवं बादराकायिकबादरतेजस्कायिक
बादरवायुकायिकानामपि, सामान्यतो वादरवनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्ख्येयं कालं, तमेव कालक्षेत्राभ्यां नि४ रूपयति-असङ्ख्येया उत्सर्पिण्यवसपिण्यः कालतः क्षेत्रतोऽङ्गलस्थासङ्ख्येयभागः । प्रत्येकबादरवनस्पतिकायिकसूत्र बादरपृथ्वीकायिक-18॥४१७॥
वत्, सामान्यतो निगोदसूत्रे जघन्योऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं, तस्यैव कालक्षेत्राभ्यां निरूपणं करोति-अनन्ता उत्सर्पिण्यव
RAASARASWABGANGACAX
Jain Education Inter
For Private Personal Use Only
Mainelibrary.org