SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ | सू० २३५ श्रीजीवा अंतो० उक्को० असं असं० उस्स० कालओखेत्तओ अंगु० असं० पत्तेगसरीरवादरवणस्सतिकाइ- ५प्रतिपत्ती जीवाभि० यस्स बायरनिगोअस्स पुढवीव, बायरणिओयस्सणं जह० अन्तो० उक्को० अणंतं कालं अणंता उस्स० बादरस्य मलयगि- कालओ खेत्तओ अड्डाइजा पोग्गल०] एतेसिं जहण्णेणं अंतोमु० उक्कोसेणं सत्तरि सागरोवमको- कायस्थिरीयावृत्तिः डाकोडीओ संखातीयाओ समाओ अंगुलअसंखभागो तहा-असंखेजा उ० ओहे य बायरतरु अणुबंधो सेसओ चोच्छं । उस्सप्पिणि २ अड्डाइयपोग्गलाण परियहा ॥ बेउदधिसहस्सा खलु | उद्देशः२ ॥४१७॥ साधिया होंति तसकाए ॥१॥ अंतोमुहत्तकालो होइ अपज्जत्तगाण सव्वेसि ॥ पजत्तवायरस्स य बायरतसकाइयस्सावि ॥२॥ एतेसिं ठिई सागरोवमसतपुहत्तं साइरेगं तेउस्स संख राई[दिया] दुविहणिओए मुहुत्तमद्धं तुसेसाणं संखेजा वाससहस्सा य सवसि ॥ ३॥ (सू० २३५) 'बायरे णं भंते!' इत्यादि प्रश्नसूत्र पाठसिद्धं, भगवानाह-गौतम! जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालं, तमेवासङ्ख्येयं । कालं कालक्षेत्राभ्यां निरूपयति-'असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो अंगुलस्स असंखेजइभागों' अस्य व्याख्या प्राग्वत् । बादरपृथ्वीकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सप्ततिः सागरोपमकोटीकोटयः, एवं बादराकायिकबादरतेजस्कायिक बादरवायुकायिकानामपि, सामान्यतो वादरवनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्ख्येयं कालं, तमेव कालक्षेत्राभ्यां नि४ रूपयति-असङ्ख्येया उत्सर्पिण्यवसपिण्यः कालतः क्षेत्रतोऽङ्गलस्थासङ्ख्येयभागः । प्रत्येकबादरवनस्पतिकायिकसूत्र बादरपृथ्वीकायिक-18॥४१७॥ वत्, सामान्यतो निगोदसूत्रे जघन्योऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं, तस्यैव कालक्षेत्राभ्यां निरूपणं करोति-अनन्ता उत्सर्पिण्यव RAASARASWABGANGACAX Jain Education Inter For Private Personal Use Only Mainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy