________________
राणि
श्रीजीवामु० उक्कोसेणं संखेज कालं जाव चउरिदिए संखेनं कालं, पंचेंदिए णं भंते! पंचिंदिएत्ति का
प्रतिपत्ती जीवाभि० लओ केवचिरं होइ?, गोयमा! जह० अंतोमु० उको० सागरोवमसहस्सं सातिरेगं ॥ एगिदिए एकेन्द्रिमलयगि- णं अपजत्तए णं भंते ! कालओ केवचिरं होति?, गोयमा! जहन्नेणं अंतोमु० उक्कोसेणवि अंतो- ४. यादिभेदरीयावृत्तिः मुहत्तं जाव पंचिंदियअपजत्तए । पजत्तगएगिदिए णं भंते! कालओ केवचिरं होति?. गोयमा!
स्थित्यन्तजहन्नेणं अंतोमुहत्तं उक्कोसेणं संखिज्जाई वाससहस्साई । एवं बेईदिएवि, णवरिं संखेजाई वा॥४०८॥ साई । तेइंदिए णं भंते ! संखेज्जा राइंदिया। चउरिदिए णं० संखेजा मासा ।पज्जत्तपंचिंदिए सा
उद्देशः२ गरोवमसयपुहत्तं सातिरेगं । एगिदियस्स भंते! केवतियं कालं अंतरं होति?, गोयमा! जह
सू०२२४ पणेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्माई संखेजवासमन्भहियाई । बेंदियस्स णं अंतरं कालओ केवचिरं होति?, गोयमा! जहणणं अंतोमुहत्तं उक्कोसेणं वणस्सइकालो । एवं तेइंदि
यस्स चउरिंदियस्स पंचेंदियस्स, अपजत्तगाणं एवं चेव, पजत्तगाणवि एवं चेव ॥ (सू० २२४) 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्त:-पञ्चविधाः संसारसमापनका जीवा: प्रज्ञप्तास्ते 'एवं' वक्ष्यमाणप्रकारेणोक्तवन्तः, तमेव ४ प्रकारमाह-तद्यथा-एकेन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः, अमीषां पदानां व्याख्यानं प्राग्वत् ॥ 'से किं त'मित्या-15 दीनि पञ्च पर्याप्तापर्याप्तसूत्राणि, 'एगिदियस्स णं भंते! केवइयं कालं ठिई?' इत्यादीनि पञ्च स्थितिसूत्राणि पाठसिद्धानि, अपर्याप्तक
॥४०८॥ विशेषणविशिष्टान्यपि पञ्च स्थितिसूत्राणि पाठसिद्धानि, नवरं जघन्यादन्तर्मुहूर्तादुत्कृष्टमन्तर्मुहूर्त बृहत्तरमवसातव्यं, पर्याप्तविशेषण
+-MARRORSCACC
-
Jain Education
S
For Private & Personal Use Only
a
w.jainelibrary.org
l