SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ २३५ ॥ Jain Education In अद्धजोयणं बाहल्लेणं सव्वमणिमया अच्छा ॥ तीसे णं मणिपेढियाए उपि एत्थ णं महं एगे सीहासणे पण्णत्ते, सीहासणवण्णओ अपरिवारो ॥ तत्थ णं विजयस्स देवस्स सुबहु अभिसेके भंडे संणिक्खित्ते चिट्ठति, अभिसेयसभाए उपि अट्ठट्ठमंगलए जाव उत्तिमागारा सोलसविधेहिं अलंकारियसभावत्तव्वया रयणेहिं, तीसे णं अभिसेयसभाए उत्तरपुरत्थिमेणं एत्थ णं एगा भाणियव्वा जाव गोमाणसीओ मणिपेढियाओ जहा अभिसेयसभाए उप्पिं सीहासणं स (अ)परिवारं ॥ तत्थ णं विजयस्स देवस्स सुबहु अलंकारिए भंडे संनिक्खित्ते चिट्ठति, उत्तिमागारा अलंकारियo उपिं मंगलगा झया जाव (छत्ताइ छत्ता) । तीसे णं आलंकारियसहाए उत्तरपुरस्थि मेणं एत्थ णं एगा महं ववसातसभा पण्णत्ता, अभिसेयसभावत्तब्वया जाव सीहासणं अपरिवारं ॥ त (ए) स्थणं विजयस्स देवस्स एगे महं पोत्थयरयणे संनिक्खित्ते चिट्ठति, तस्थ णं पोत्थयरयणस्स अयमेवे वण्णावासे पन्नत्ते, तंजहा -- रिट्ठामतीओ कंबियाओ [रयतामतातिं पत्तकाई रिट्ठामयातं अक्खराई] तवणिजमए दोरे णाणामणिमए गंठी (अंकमयाई पत्ताइं ) वेरुलियमए लिप्पासणे तवणिजमती संकला रिहमए छादने रिट्ठामया मसी वइरामयी लेहणी रिट्ठामयाई अक्खराई धम्मिए सत्थे ववसायसभाए णं उपि अट्टमंगलगा झया छत्तातिछत्ता उत्तिमागारेति । तीसे णं For Private & Personal Use Only ३ प्रतिपत्तौ तिर्यगधि कारे सि. द्धायतन वर्णनं उद्देशः २ सू० १४० ॥ २३५ ॥ ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy