SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥९७॥ इमीसे णं रय० पु० सव्वजीवा उववण्णपुवा नो चेव णं सव्वजीवा उववण्णा, एवं जाव ३ प्रतिपत्तौ अहेसत्तमाए पुढवीए ॥ इमा णं भंते ! रयण पु० सव्वजीवेहिं विजढपुव्वा? सव्वजीवहिं वि- * उद्देशः १ जढा ?, गोयमा ! इमा णं रयण पु० सव्वजीवहिं विजढपुवा नो चेव णं सव्वजीवविजढा, एवं | रत्नप्रभा जाव अधेसत्तमा ॥इमीसे णं भंते ! रयण पु० सव्वपोग्गला पविठ्ठपुव्वा ? सव्वपोग्गला पविट्ठा ? तया सर्वगोयमा ! इमीसे णं रयण पुढवीए सव्वपोग्गला पविठ्ठपुवा नो चेव णं सव्वपोग्गला पविट्ठा, जीवपुद्गएवं जाव अधेसत्तमाए पुढवीए ॥ इमा णं भंते! रयणप्पभा पुढवी सव्वपोग्गलेहिं विजढ- लोत्पादः पुवा? सव्वपोग्गला विजढा?, गोयमा! इमा णं रयणप्पभा पु० सव्वपोग्गलोहिं विजढपुव्वा सू०७७ नो चेव णं सव्वपोग्गलेहिं विजढा, एवं जाव अधेसत्तमा ॥ (सू०७७) 'इमीसे णं भंते !' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां सर्वजीवाः सामान्येन उपपन्नपूर्वा इति-उत्पन्नपूर्वाः कालक्रमेण, तथा सर्वजीवाः 'उपपन्ना:' उत्पन्ना युगपद् ?, भगवानाह-गौतम ! अस्यां रत्नप्रभायां पृथिव्यां सर्वजीवाः सांव्यवहारिकजीवराश्यन्तर्गता: प्रायोवृत्तिमाश्रित्य सामान्येन 'उपपन्नपूर्वाः' उत्पन्नपूर्वाः कालक्रमेण, संसारस्यानादित्वात् , न पुनः सर्वजीवा: 'उपपन्ना' उ. त्पन्ना युगपत् , सकलजीवानामेककालं रत्नप्रभापृथिवीत्वेनोत्पादे सकलदेवनारकादिभेदाभावप्रसक्तेः, न चैतदस्ति, तथाजगत्स्वाभाव्यात् , एवमेकैकस्याः पृथिव्यास्तावद्वक्तव्यं यावदधःसप्तम्याः ।। 'इमा णं भंते !' इत्यादि, इयं च भदन्त ! रत्नप्रभापृथिवी 'स-16 ॥ ९७॥ |व्वजीवहिं विजढपुव्या' इति सर्वजीवैः कालक्रमेण परित्यक्तपूर्वा, तथा सर्वजीवैर्युगपद् 'विजढा' परित्यक्ता ?, भगवानाह-गौतम ! Jain Education For Private & Personel Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy