________________
एणत्ते । इमीसे णं भंते ! रय० पु० आवबहले कंडे केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! असीतिजोयणसहस्साई बाहल्लेणं पन्नत्ते । इमीसे गं भंते! रयणप्पभाए पु० घणोदही केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! वीसंजोयणसहस्साई बाहल्लेणं पण्णत्ते।इमीसे णं भंते ! रय० पु० घणवाए केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! असंग्वेजाई जोयणसहस्साई बाहल्लेणं पण्णत्ते, एवं तणुवातेऽवि
ओवासंतरेऽवि । सकरप्प० भंते! पु० घणोदही केवतियं बाहल्लेणं पण्णत्ते?, गोयमा! वीसं जोयणसहस्साई बाहल्लेणं पण्णत्ते । सकरप्प० पु० घणवाते केवइए बाहल्लेणं पण्णत्ते?, गोयमा! असंखे० जोयणसहस्साई बाहल्लेणं पण्णत्ते, एवं तणुवातेवि, ओवासंतरेवि जहा सकरप्प० पु०
एवं जाव अधेसत्तमा ॥ (सू०७२) 'इमीसे णं भंते !' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः सम्बन्धि यत्प्रथमं खरं-खराभिधानं काण्डं तत् कियद्वाह|ल्येन प्रज्ञप्तम् ?, भगवानाह-गौतम! षोडश योजनसहस्राणि ॥ 'इमीसे ण'मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नं
रत्नाभिधानं काण्डं तत् कियाहल्येन प्रज्ञप्तम् ?, भगवानाह-गौतम! एकं योजनसहस्रं । एवं शेषाण्यपि काण्डानि वक्तव्यानि या-त भवद् रिष्ठं-रिष्ठाभिधानं काण्डम् । एवं पङ्कबहुलाब्धहुलकाण्डसूत्रे अपि व्याख्येये, पङ्कबहुलं काण्डं चतुरशीतियोजनसहस्राणि
बाहल्येन, अब्बहुलं काण्डमशीतिर्योजनसहस्राणि, सर्वसङ्ख्यया रत्नप्रभाया बाहल्यमशीतिसहस्राधिकं लक्षं, तस्या अधो धनोदधिः विंशतियोंजनसहस्राणि बाहल्येन, तस्याप्यधो घनवातोऽसङ्ख्येयानि योजनसहस्राणि बाहल्येन, तस्याप्यधोऽसङ्ख्येयानि योजनसहस्राणि
For Private
Personal Use Only
LAajainelibrary.org