________________
प्रतिपत्तौ उद्देशः १ काण्डाद्य
न्तरं सू०७२
श्रीजीवा- धिक २६५, शेषाः पुष्पावकीर्णका द्वे लक्षे नवनवतिः सहस्राणि सप्त शतानि पञ्चत्रिंशदधिकानि २९९७३५, उक्तञ्च-"सत्तसया
पणतीसा नवनवइ [य] सहस्स दो य लक्खा य । धूमाए सेढिगया पणसट्ठा दो सया होंति ॥ १॥" सर्वसङ्ख्यया तिस्रो लक्षाः मलयगि- ३००००० नरकावासानाम् । तमःप्रभायां त्रयः प्रस्तटाः, तत्र प्रथमे प्रस्तटे प्रत्येकं दिशि चत्वारश्चत्वार आवलिकाप्रविष्टा नर. रीयावृत्तिः ने | कावासा विदिशि त्रयस्त्रयो मध्ये चैको नरकेन्द्रक इति सर्वसङ्ख्यया एकोनत्रिंशत् २९, शेषयोस्तु प्रस्तटयोः प्रत्येक क्रमेणाधोऽधोऽ
ष्टकाष्टकहानिः, तत: सर्वसङ्ख्ययाऽऽवलिकाप्रविष्टा नरकावासास्त्रिषष्टिः ६३, शेषास्तु नवनवतिः सहस्राणि नव शतानि द्वात्रिंशदधि॥९१॥
६ कानि पुष्पावकीर्णकाः ९९९३२, उक्तञ्च–'नवनउई य सहस्सा नत्र चेव सया हवंति बत्तीसा । पुढवीए छट्ठीए पइण्णगाणेस
संखेवो ॥ १॥” उभयमीलने पञ्चोनं नरकावासानां लक्षम् ९९९९५ ॥ सम्प्रति प्रतिपृथिवि घनोदध्याद्यस्तित्वप्रतिपादनार्थमाह |-अस्थि णं भंते !' इत्यादि, अस्ति भदन्त ! अस्याः प्रत्यक्षत उपलभ्यमानाया रत्नप्रभायाः पृथिव्या अधो धनः-स्त्यानीभूतोदक उदधिर्घनोदधिरिति वा घन:-पिण्डीभूतो वात: घनवात इति वा तनुवात इति वा अवकाशान्तरमिति वा ?, अवकाशान्तरं नाम शुद्धमाकाशं, भगवानाह-हन्त ! अस्ति, एवं प्रतिपृथिवि तावद्वाच्यं यावद्धःसप्तम्याः ॥
इमीसे णं भंते ! रयणप्पभाए पुढवीए खरकंडे केवतियं बाहल्लेणं पण्णत्ते?, गोयमा! सोलस जोयणसहस्साई बाहल्लेणं पन्नत्ते ॥ इमीसे णं भंते ! रयणप्पभाए पुढवीए रयणकंडे केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! एकं जोयणसहस्सं बाहल्लेणं पण्णत्ते, एवं जाव रिहे । इमीसे णं भंते! रयः पु० पंकबहुले कंडे केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! चतुरसीतिजोयणसहस्साई बाहल्लेणं प
ACANCCRACT
॥ ९१॥
Jain Education
&
For Private Personel Use Only
A
rjainelibrary.org