________________
श्रीजीवा- छेना भवन्ति, तद्यथा-"नंदी य खुट्टिमा पूरिमा य चोत्थी अ सुद्धगंधारा । उत्तरगन्धारावि य हवई सा पंचमी मुच्छा ॥१॥सुहु- प्रतिपत्ती जीवाभिमुत्तरआयामा छट्ठी सा नियमसो उ बोद्धव्वा । उत्तरमंदा य तहा हवई सा सत्तमी मुच्छा ॥ २॥” अथ किंस्वरूपा मूर्च्छना: १, मनुष्या० मलयगि-18| उच्यते, गान्धारादिस्वरूपामोचनेन गायतोऽतिमधुरा अन्यान्यस्वरविशेषा यान कुर्वन्नास्तां श्रोतन मूञ्छितान करोति किन्तु स्वयमपि|ीवनखण्डारीयावृत्तिः दामूञ्छित इव तान करोति, यदिवा स्वयमपि साक्षान्मूच्छी करोति, तथा चोक्तम्-"अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया । धि०
कत्तावि मुच्छितो इव कुणए मुच्छं व सोवेति ॥१॥" गान्धारस्वरान्तर्गतानां च मूर्च्छनानां मध्ये सप्तमी उत्तरमन्दाभिधाना मूर्च्छना | उद्देशः१ ॥१९३॥
किलातिप्रकर्षप्राप्ता ततस्तदुत्पादनया च मुख्यवृत्त्या वादयिता मूञ्छितो भवति, परमभेदोपचारात् वीणाऽपि मूञ्छितेत्युक्ता, साऽपि 18सू०१२६ यद्यके सुप्रतिष्ठिता न भवति ततो न मूर्छनाप्रकर्ष विदधाति तत आह-अङ्के-स्त्रिया: पुरुषस्य वा उत्सङ्गे सुप्रतिष्ठितायाः, तथा कुशलेनवादननिपुणेन नरेण पुरुषेण नार्या वा सुष्टु-अतिशयेन सम्यग् गृहीतायाः, तथा चन्दनस्य सारः चन्दनसारस्तेन निर्मापितो यः कोणोवादनदण्डस्तेन परिघट्टितायाः-संस्पृष्टायाः ‘पञ्चूसकालसमयंसि' इति 'प्रत्यूषकालसमये' प्रभातवेलायां, कचित् 'पुव्वरत्तावरत्त-| कालसमयंसि' इति पाठस्तत्र प्रदोषसमये प्रात:समये चेत्यर्थः, 'मन्दं मन्द' शनैः शनैः 'एजिताया' चन्दनसारकोणेन मनाक् | कम्पिताया: 'व्येजितायाः' विशेषतः कम्पितायाः, एतदेव पर्यायेण व्याचष्टे-चालितायास्तथा घट्टितायाः, ऊधिोगच्छता चन्दनसारकोणेन गाढतरं वीणादण्डेन सह तथ्या: स्पृष्टाया इत्यर्थः, तथा 'स्पन्दितायाः' नखाग्रेण स्वरविशेषोत्पादनार्थमीपञ्चालितायाः 'क्षो|भितायाः' मूछी प्रापिताया ये 'उदारा' मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्ताच्छब्दा अभिनिस्सरन्ति, 'स्यात्' कथञ्चिद् | ॥१९३॥ भवेदेतद्रूपस्तेषां तृणानां मणीनां च शब्द: ?, भगवाना-नायमर्थः समर्थः, पुनरपि गौतमः प्राह-स यथा नामकः-किंनराणां वा
M
d
Jain Education in
For Private & Personal Use Only
.jainelibrary.org
?