SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा-निद्रव्यार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया सङ्खयेयगुणाः, कारणं पूर्ववद् ऊर्जा, प्रदेशार्थतया सर्वस्तोका ४५प्रतिपत्तौ जीवाभि० बादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया, द्रव्याणां स्तोकत्वात् , तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः, द्रव्या- निगोदामलयगि-18णामसहयेयगुणत्वात् , एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदे- धिकारः रीयावृत्तिः शार्थतया सवयेयगुणाः, द्रव्यार्थप्रदेशार्थतया सर्वस्तोका बादरनिगोदजीवाः पर्याप्ता द्रव्यार्थतया, तेभ्यो बादरनिगोदजीवा अपर्याप्ता उद्देशः२ द्रव्यार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थ- सू०२३९ ॥४२६॥ तया सवयेयगुणाः, तेभ्यो बादरनिगोदजीवा: पर्याप्ताः प्रदेशार्थतयाऽसङ्ख्ये गुणाः, प्रतिवादरनिगोदपर्याप्तजीवमसङ्ख्येयानां लोकाकाशप्र देशप्रमाणानां प्रदेशानां भावात् , तेभ्यः वादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्ये यगुणा: बादरनिगोदापर्याप्प्रेभ्यो बादरनिगोदपर्याप्तानामसङ्ख्यातगुणत्वात् , तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्तकाः प्रदेशार्थतयाऽससवेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः । प्रदेशार्थतयाऽसङ्ख्येयगुणाः, भावना प्रागिव ।। सम्प्रति सूक्ष्मबादरपर्याप्तापर्याप्तनिगोदनिगोदजीवानां द्रव्यार्थप्रदेशार्थोभयार्थतया परस्परमल्पबहुत्वमाह-'एएसि ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोका बादरनिगोदाः पर्याप्ता द्रव्यार्थतया, तेभ्यो बादरनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणा: तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणा:, तेभ्यः सूक्ष्मनिगोदा: पर्याप्ता द्रव्यार्थतया सङ्खयेयगुणाः, अत्र सर्वत्रापि युक्तिः प्रागुक्तैव, सूक्ष्मनिगोदेभ्यः पर्याप्तेभ्यो द्रव्यार्थतया बादरनिगोदजीवा: पर्याप्ता अनन्तगुणाः, एकैकस्मिन् निगोदेऽनन्तानां जीवानां भावात् , तेभ्यो बादरनिगोदजीवा: अपर्याप्ता द्रव्यार्थतयाऽसङ्खयेयगुणा: निगोदानाम ॥४२६॥ सङ्ख्यातत्वात् , एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणा: तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया स-2 MAGARCASEARCHAR Jain Education Le a l For Private & Personal Use Only 8 .jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy