________________
श्राजीवा- प्रत्येक पावरवेदिकया परिक्षिप्तौ प्रत्येक २ वनखण्डपरिक्षिप्तौ, पावर वेदिकावर्णको वनखण्डवर्णकश्च जगत्यपरिपावरवेदिकावनष- ३ प्रतिपत्तों जीवाभि ण्ड वर्णकवद् वक्तव्यः ॥ 'तेसि णं जमगपव्ययाण'मित्यादि, यमकपर्वतयोरुपरि प्रत्येक बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, भूमि- यमकपमलयगिभागवर्णनं 'से जहानामए आलिंगपुक्खरेइ वा इत्यादि प्राग्वत्तावद्वक्तव्यं यावद् 'चाणमंतरा देवाय देवीओ य आसयंति सति जावा
|र्वताधिक रीयावृत्तिः
|पञ्चणुभवमाणा विहरंति' ॥ 'तेसि णमित्यादि, तयोर्वहुसमरमणीययोभूमिभागयोबहुमध्यदेशभागे प्रत्येकं प्रत्येक प्रासादावतंसकः उद्देशः२
प्रज्ञप्तः, तौ च प्रासादावतंसकौ द्वापष्टिर्योजनान्य योजनं चोर्द्धमुच्चैस्त्वेन, एकत्रिंशद् योजनानि क्रोशं चैकं विष्कम्भेन, अभाग-1 सू०१४८ ॥२८६॥
यमूसियपहसिया इवेत्यादि यावत् पडिरूवा' इति प्रासादावतंसकवर्णनमुल्लोचवर्णनं भूमिभागवर्णनं मणिपीठिकावर्णनं सिंहासनवर्णन विजयदूष्यवर्णनमङ्कुशवर्णनं दामवर्णनं च निरवशेष प्राग्वद्वक्तव्यं, नवरमत्र मणिपीठिकायाः प्रमाणमायामविष्कम्भाभ्यां द्वे योजने, बाहल्येनैकं योजनं, शेषं तथैव । तेसिणं सिंहासणाणमित्यादि, तयोः सिंहासनयोः प्रत्येकम् 'अवरुत्तरेणं'ति अपरोत्तरस्यां वायव्यामित्यर्थः उत्तरस्यामुत्तरपूर्वस्यां च दिशि, अत एतासु तिमृषु दिक्षु 'यमकयोः' यमकनानोर्यमकपर्वतस्वामिनोदेवयोः प्रत्येकं प्रत्येक चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि, एवमनेन क्रमेण सिंहासनपरिवारो वक्तव्यो यथा प्राग्विजयदेवस्य ॥ 'तेसि ण'मित्यादि, तयोः प्रासादावतंसकयोः प्रत्येकमुपर्यष्टावष्टौ मङ्गलकानि प्रज्ञप्तानि इत्याद्यपि प्राग्वत्तावद्वक्तव्यं या
वत् 'सयसहस्सपत्तगा' इति पदम् ॥ सम्प्रति नामनिबन्धनं पिपृच्छिपुरिदमाह-अथ 'केनार्थेन' केन कारणेन एवमुच्यते-यमकलापर्वतौ यमकपर्वतौ ? इति, भगवानाह-गौतम ! यमकपर्वतयोः णमिति वाक्यालङ्कारे क्षुल्लकक्षुल्लिकासु वापीपुष्करिणीषु यावद्विलप-31॥२८६ ॥ हासिषु बहूनि यावत्सहस्रपत्राणि 'यमकप्रभाणि' यमका नाम-शकुनिविशेषास्तत्प्रभानि-तदाकाराणि, एतदेव व्याचष्टे-यमकवर्णाभानि
7-8CSCRECRACK
Jain Education intern
For Private
Personal Use Only
dainelibrary.org