________________
-
श्रीजीवा-पान्येनाष्टाविंशतिः सागरोपमाणि उत्कर्षत एकोनत्रिंशत् उपरितनमध्यमग्रैवेयकदेवानां जघन्येनैकोनत्रिंशत्सागरोपमाणि उत्कर्षतस्त्रिंशत् उप-15 प्रतिपत्ती जीवाभि०रितनोपरितनौवेयकदेवानां जघन्यतस्त्रिंशत्सागरोपमाणि उत्कर्षत एकत्रिंशत् सागरोपमाणि विजयवैजयन्तजयन्तापराजितविमानदे- पुरुषभवमलयगि-181वानां जघन्येनैकत्रिंशत्सागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशन् सागरोपमाणि सर्वार्थसिद्धमहाविमानदेवानामजघन्योत्कृष्टं त्रयस्त्रिंशत्साग- स्थितिः रीयावृत्तिः तारोपमाणि । कचिदेवं सूत्रपाठः-'देवपुरिसाण ठिई जहा पण्णवणाए ठिइपए तहा भाणियब्वा” इति, तत्र स्थितिपदेऽप्येवमेवोक्ता | सू० ५३
स्थितिरिति । उक्तं पुरुषस्य भवस्थितिमानमधुना पुरुषः पुरुषत्वममुञ्चन् कियन्तं कालं निरन्तरमवतिष्ठते इति निरूपणार्थमाह- पुरुषवेद
पुरिसे णं भंते ! पुरिसे त्ति कालतो केवचिरं होइ?, गोयमा! जहन्नेणं अंतो० उक्को. सागरोब- स्यस्थितिः मसतपुहुत्तं सातिरेगं । तिरिक्खजोणियपुरिसे णं भंते ! कालतो केवचिरं होइ ?, गोयमा ! जहनेणं अंतो० उको तिन्नि पलिओवमाई पुचकोडिपुहुत्तमम्भहियाई, एवं तं चेव, संचिट्ठणा जहा इत्थीणं जाव खयरतिरिक्खजोणियपुरिसस्स संचिट्ठणा। मणुस्सपुरिसाणं भंते ! कालतो केवञ्चिरं होइ ?, गोयमा! खेत्तं पडुच्च जहन्ने० अंतो उक्को तिन्नि पलिओवमाई पुब्वकोडिपुहुत्तमन्भहियाई, धम्मचरणं पडच जह० अंतो० उक्कोसेणं देसूणा पुवकोडी एवं सव्वत्थ जाव पुव्वविदेहअवरविदेह, अकम्मभूमगमणुस्सपुरिसाण जहा अकम्मभूमकमणुस्सित्थीर्ण जाव
अंतरदीवगाणं जच्चेव ठिती सच्चेव संचिट्ठणा जाव सब्वट्ठसिद्धगाणं ॥ (सू०५४) पुरुषो णमिति वाक्यालक्कारे भदन्त ! पुरुष इति पुरुषभावापरित्यागेन कियच्चिरं' कियन्तं कालं यावद्भवति ?, भगवानाह-गौतम
Jain Education ing
a
For Private & Personel Use Only
jainelibrary.org