________________
सुरकुमारपुरुषाणां जघन्यतो दश वर्षसहस्राणि उत्कर्षतः सातिरेकमेकं सागरोपम, नागकुमारादिपुरुषाणां सर्वेषामपि जघन्यतो दश वर्षसहस्राणि उत्कर्षतो देशोने द्वे पल्योपमे, व्यन्तरपुरुषाणां जघन्यतो दश वर्षसहस्राणि उत्कर्षतः पल्योपम, ज्योतिष्कदेवपुरुषाणां जघन्यत: पल्योपमस्याष्टमो भाग उत्कर्षत: परिपूर्ण पल्योपमं वर्षशतसहस्राभ्यधिक, सौधर्मकल्पदेवपुरुषाणां जघन्यत: पल्योपममुत्कपत: द्वे सागरोपमे ईशान-ग्रन्थानम् २०००] कल्पदेवपुरुषाणां जघन्यतः साधिकं पल्योपममुत्कर्षतो द्वे सागरोपमे सातिरेके सनकुमारकल्पदेवपुरुषाणां च जघन्यतो द्वे सागरोपमे उत्कर्षतः सप्त सागरोपमाणि माहेन्द्रकल्पदेवपुरुषाणां जघन्यतः सातिरेके द्वे सागरोपमे उत्कर्षतः सातिरेकाणि सप्त सागरोपमाणि ब्रह्मलोकदेवानां जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश लान्तककल्पदेवानां जघन्यतो दश सागरोपमाणि उत्कर्षतश्चतुर्दश महाशुक्रकल्पदेवपुरुषाणां जघन्यतश्चतुर्दश सागरोपमाणि उत्कर्षत: सप्तदश सहस्रारकल्पदेवानां जघन्येन सप्तदश सागरोपमाणि उत्कर्षतोऽष्टादश आनतकल्पदेवानां जघन्यतोऽष्टादश सागरोपमाणि उत्कर्षत एकोनविंशतिः प्राणतकल्पदेवानां जघन्यत एकोनविंशतिः सागरोपमाणि उत्कर्षतो विंशतिः आरणकल्पदेवानां जघन्यतो विंशतिः सागरोपमाणि उत्कर्षत एकविंशतिः अच्युतकल्पदेवानां जघन्यत एकविंशतिः सागरोपमाणि उत्कर्पतो द्वाविंशतिः अधस्तनाधस्तनौवेयकदेवानां |
जघन्यतो द्वाविंशतिः सागरोपमाणि उत्कर्पतस्त्रयोविंशतिः अधस्तनमध्यमवेयकदेवानां जघन्यतस्त्रयोविंशतिः सागरोपमाणि उत्कर्षतHश्चतुर्विशतिः अधस्तनोपरितनौवेयकदेवानां जघन्यतश्चतुर्विशतिः सागरोपमाणि उत्कर्पतः पञ्चविंशतिः मध्यमाधस्तनौवेयकदेवानां
जघन्येन पञ्चविंशति: सागरोपमाणि उत्कर्षत: पड्विंशतिः मध्यममध्यमवेयकदेवानां जघन्यतः पविंशतिः सागरोपमाणि उत्कर्षतः सप्तविंशतिः मध्यमोपरितनवेयकदेवानां जघन्येन सप्तविंशतिः सागरोपमाणि उत्कर्षतोऽष्टाविंशति: उपरितनाधस्तनौवेयकदेवानां जघ
जी०च०१२
Jain Education in
For Private & Personel Use Only
jainelibrary.org