________________
श्रीजीवा- स्फटिक: २६ 'चः' पूर्ववत् , लोहिताक्षः २७ मरकत: २८ मसारगल्लः २९ भुजमोचकः ३० इन्द्रनीलश्च ३१ चन्दन(:) ३२ गैरिकः १ प्रतिपत्तौ जीवाभि०३३ हंसगर्भः ३४ पुलकः ३५ सौगन्धिकश्च ३६ चन्द्रप्रभ: ३७ वैडूर्यः ३८ जलकान्त: ३९ सूर्यकान्तश्च ४०, तदेवमाद्यया गा- | बादर
थिया पृथिव्यादयश्चतुर्दश भेदा उक्ता: द्वितीयगाथयाऽष्टौ हरितालादयः तृतीयगाथया गोमेजकादयो दश तुर्यगाथयाऽष्टाविति, स- वीकायाः रीयावृत्तिः 8 सङ्ख्यया चत्वारिंशत् , 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा मणिभेदाः-पद्मरागादयस्तेऽपि खरबादरपृथिवीका-13 सू० १५
पदायिकत्वेन वेदितव्याः । 'ते समासतो' इत्यादि, ते बादरपृथिवीकायिकाः 'समासतः" सङ्केपेण द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तका ॥२३॥
अपर्याप्तकाश्च, तत्र येऽपर्याप्तकास्ते स्वयोग्या: पर्याप्ती: साकल्येनासंप्राप्ताः अथवाऽसंप्राप्ता इति विशिष्टान् वर्णादीननुपगताः, तथाहि 81-वर्णादिभेदविवक्षायामेते न शक्यन्ते कृष्णादिना भेदेन व्यपदेष्टुं, किं कारणमिति-चेद्, उच्यते, इह शरीरादिपर्याप्तिषु परिपूर्णासु सतीषु बादराणां वर्णादिभेदः संप्रकटो भवति नापरिपूर्णासु, ते चापर्याप्ता उच्छासपर्याप्त्या अपर्याप्ता एव म्रियन्ते, ततो न स्पष्टो व
दिविभाग इत्यसंप्राप्ता इत्युक्तम् , अन्ये तु व्याचक्षते-सामान्यतो वर्णादीनसंप्राप्ता इति, तच्च न युक्तं, यतः शरीरमात्रभाविनो वर्णा
दयः, शरीरं च शरीरपर्याप्त्या संजातमिति । 'तत्थ ण'मित्यादि, तत्र ये ते पर्याप्तका:-परिसमाप्तसमस्तस्वयोग्यपर्याप्तयस्ते वर्णादेदशेन-वर्णभेदविवक्षया एवं गन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्रायश:-सहस्रसङ्ख्यया विधानानि-भेदाः, तद्यथा-वर्णाः कृष्णादिसाभेदात्पञ्च गन्धौ सुरभीतरभेदाही रसास्तिक्तादयः पञ्च स्पर्शा मृदुकर्कशादयोऽष्टी, एकैकस्मिंश्च वर्णादौ तारतम्यभेदेनानेकेऽवान्तरभेदाः, ४|| तथाहि-भ्रमरकोकिलकजलादिषु तरतमभावात् कृष्णः कृष्णतर: कृष्णतम इत्यादिरूपतयाऽनेके कृष्णभेदाः, एवं नीलादिष्वप्यायोज्यं,
तथा गन्धरसस्पर्शेष्वपि, तथा परस्परं वर्णानां संयोगतो धूसरकबुरत्वादयोऽनेकसमयाभेदाः, एवं गन्धादीनामपि परस्परं गन्धादिभिः
स
Jain Education
For Private & Personal Use Only
AIMainelibrary.org