SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगि यावृत्तिः ॥ २४७ ॥ Jain Education श्चितरिभितं नाट्यविधि, अप्येकका आरभटं नाट्यविधि, अप्येकका भसोलं नाट्यविधि, अप्येकका आरभटभसोलं नाट्यविधिमुपदर्शयन्ति, अप्येकका देवा उत्पातनिपातम् उत्पातपूर्वो निपातो यस्मिन् स उत्पातनिपातस्तं एवं निपातोत्पातं सङ्कुचितप्रसारितं 'रियारिय' मिति गमनागमनं भ्रान्तसम्भ्रान्तं नाम, नाट्यविधि - सामान्यतो नर्त्तनविधि द्वात्रिंशद्विध्युत्तीर्णमुपदर्शयन्ति । अप्येकका | देवाश्चतुर्विधं वायं वादयन्ति तद्यथा - 'ततं' मृदङ्गपटहादि ' विततं' वीणादिकं 'घनं' कंसिकादि 'शुषिरं' काहलादि, अप्येकका देवाश्चतुर्विधं गेयं गायन्ति तद्यथा - ' उत्क्षिप्तं ' प्रथमतः समारभ्यमाणं 'प्रवृत्तम्' उत्क्षेपावस्थातो विक्रान्तं मनाग्भरेण प्रवर्त्तमानं मन्दायमिति - मध्यभागे मूर्छनादिगुणोपेततया मन्दं मन्दं घोलनात्मकं 'रोचितावसान' मिति रोचितं - यथोचितलक्षणोपेततया भावितं सत्यापितमितियावद् अवसानं यस्य तद् रोचितावसानं । अप्येककाश्चतुर्विधमभिनयमभिनयन्ति, तद्यथा - दाष्टन्तिकं प्रतिश्रुतिकं सामान्यतोविनिपातिकं लोकमध्यावसानिकमिति, एतेऽभिनयविधयो नाट्यकुशलेभ्यो वेदितव्याः, अप्येकका देवाः 'पीनयन्ति ' पीनमात्मानं कुर्वन्ति स्थूला भवन्तीति भावः, अप्येकका देवा: 'ताण्डवयन्ति' ताण्डवरूपं नृत्यं कुर्वन्ति, अप्येकका देवा: 'लास्ययन्ति' लास्यरूपं नृत्यं कुर्वन्ति, अप्येकका देवाः 'छुकारेंति' छुत्कारं कुर्वन्ति, अप्येकका देवा एतानि पीनत्वादीनि चत्वार्यपि कुर्वन्ति, अप्येकका देवा उच्छलन्ति अप्येकका देवाः प्रोच्छलन्ति अप्येकका देवास्त्रिपदिकां छिन्दन्ति अप्येककास्त्रीण्यप्येतानि कुर्वन्ति, अप्येकका देवा हयहेषितानि कुर्वन्ति अप्येकका देवा हस्तिगडगडायितं कुर्वन्ति अप्येकका रथघणघणायितं कुर्वन्ति अप्येकका देवास्त्रीण्यप्येतानि कुर्वन्ति, अध्येकका देवा आस्फोटयन्ति, भूम्यादिकमिति गम्यते, अप्येकका देवा वल्गन्ति, अप्येकका देवाः सिंहनादं नदन्ति अत्येकका देवाः पाददर्दरकं कुर्वन्ति अप्येकका देवा भूमिचपेटां ददति-भूमिं चपेटयाssस्फाल For Private & Personal Use Only 2 ३ प्रतिपत्ती विजयदेवाभिषेकः उद्देशः २ सू० १४१ ॥ २४७ ॥ www.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy