________________
श्रीजीवा- पल्योपमस्वरूपं सङ्ग्रहणिटीकातोऽवसातव्यं, तत्र सविस्तरमभिहितत्वात् , पस्योपमानां दश कोटीकोट्य एक सागरोपम, दश कोटी- ३ प्रतिपत्ती जीवाभि० कोट्य; सागरोपमाणां सुषमसुषमाद्यरकक्रमेण एकाऽवसर्पिणी, सागरोपमाणां दश कोटीकोट्य एव दुष्षमदुष्पमाद्यरकक्रमेणैकोत्स- अन्तर्बहिमलयगि- पिणी, तावदयं मनुष्यलोक इति प्रोच्यते, अन्यत्रैवरूपकालपरिमाणासम्भवात् , कालद्रव्यस्य मनुष्यक्षेत्र एव भावात् ॥ 'जावं च | श्चन्द्रादीरीयावृत्तिःणमित्यादि, यावच्चन्द्रोपरागा इति वा सूर्योपरागा इति वा चन्द्रपरिवेषा इति वा सूर्यपरिवेषा इति वा प्रतिचन्द्रा इति वा प्रतिसूर्या | नांऊो
इति वा इन्द्रधनुरिति वा उदकमत्स्या इति वा कपिहसितमिति वा, एतेषामर्थः प्राग्वत्तावदयं मनुष्यलोक इति प्रोच्यते, अन्यत्रैषाम॥३४५॥
पपन्नत्वादि |भाव इति भावः ।। 'जावं च ण'मित्यादि, यावच्चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , णमिति वाक्याल-|| | उद्देशः२ कारे अभिगमनं-सर्वबाह्यान्मण्डलादभ्यन्तरप्रवेशनं निर्गमनं-सर्वाभ्यन्तरान्मण्डलाहिर्गमनं वृद्धिः-शुक्लपक्षे चन्द्रमसो वृद्धिप्रतिभासः
सू०१७९ | निर्वृद्धिः-वृद्धेरभावः, कृष्णपक्षे चन्द्रमस एव हानिप्रतिभास इति भावः, अनवस्थितं-सन्ततं चारप्रवृत्त्या यत्संस्थान-सम्यगवस्थानमनवस्थितसंस्थानं, एतेषां द्वन्द्वस्तैः संस्थितानि-यथायोगं व्यवस्थितानि अभिगमननिर्गमनवृद्धिनिर्वृद्धयनवस्थितसंस्थानसंस्थितानीति | व्याख्यायन्ते तावदयं मनुष्यलोक इति प्रोच्यते, अन्यत्र चन्द्रादीनामभिगमनाद्यसम्भवात् ।।
अंतो णं भंते! मणुस्सखेत्तस्स जे चंदिममृरियगहगणणक्खत्ततारारूवा ते णं भदन्त ! देवा किं उड्डोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववपणगा चारद्वितीया गतिरतिया गतिसमावण्णगा?, गोयमा! ते णं देवा णो उड्डोववण्णगा णो कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा नो चारद्वितीया गतिरतिया गतिसमावण्णगा उड्डमुहकलंवुयपुप्फसंठाणसंठि
जे चंदिमसूरियगाववणगा चारहितामा विमाणोववण
॥३४५॥
in Education
For Private Personel Use Only