SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ वसूरिभिः संकलितम्-'एगं च सयसहस्सं ऊसासाणं तु तेरस सहस्सा । नउयसएणं अहिया दिवसनिसिं होंति विन्नेया ॥ १ ॥ भा(११३९०)। मासेऽवि य ऊसासा लक्खा तित्तीस सहस पणनउई । सत्त सयाई जाणसु कहियाई पुबसूरीहिं ॥२॥ (३३९५७००)। ६चत्तारि य कोडीओ लक्खा सत्तेव होंति नायव्वा । अडयालीससहस्सा चारसया होंति बरिसेणं ॥ ३ ॥" (४०७४८४००)। दश | वर्षशतानि वर्षसहस्रं शतं वर्पसहस्राणां वर्षशतसहस्रं चतुरशीतिः वर्षशतसहस्राणि एक पूर्वाङ्ग, चतुरशीतिः पूर्वाङ्गशतसहस्राणि एकं पूर्व, चतुरशीतिः पूर्ववर्षशतसहस्राणि एकं त्रुटिताङ्ग, चतुरशीतिः त्रुटिताङ्गशतसहस्राणि एकं त्रुटितं, चतुरशीतित्रुटितशतसहस्राणि | एकमडडाङ्गं, चतुरशीतिरडडाङ्गशतसहस्राणि एकमडडं, चतुरशीतिरडडशतसहस्राणि एकमववाङ्ग, चतुरशीतिरववाङ्गशतसहस्राणि एकमववं, चतुरशीतिरववशतसहस्राणि एकं हूहुकाङ्ग, चतुरशीतिहूँहुकाङ्गशतसहस्राणि एकं हूहुकं, चतुरशीति हुकशतसहस्राणि ए-18 कमुत्पलाङ्ग, चतुरशीतिरुत्पलाङ्गशतसहस्राणि एकमुत्पलं, चतुरशीतिरुत्पलशतसहस्राणि एकं पद्माङ्ग, चतुरशीति: पद्माङ्गशत सहइस्राणि एकं पद्म, चतुरशीतिः पद्मशतसहस्राणि एकं नलिनाङ्ग, चतुरशीतिर्नलिनाङ्गशतसहस्राणि एकं नलिनं, चतुरशीतिर्नलिनशत सहस्राणि एकमर्थनिकुराङ्ग, चतुरशीतिरर्थनिकुराङ्गशतसहस्राणि एकमर्थनिकुरं, चतुरशीतिरर्थनिकुरशतसहस्राणि एकमयुताङ्ग, चतु-| रशीतिरयुताङ्गशतसहस्राणि एकमयुतं, चतुरशीतिरयुतशतसहस्राणि एकं प्रयुतानं, चतुरशीतिः प्रयुताङ्गशतसहस्राणि एकं प्रयुतं, हाचतुरशीतिः प्रयुतशतसहस्राणि एकं नयुताङ्गं, चतुरशीतिर्नयुताङ्गशतसहस्राणि एकं नयुतं, चतुरशीतिर्नयुतशतसहस्राणि एकं चूलि काङ्गं, चतुरशीतिश्चलिकाङ्गशतसहस्राणि एका चूलिका, चतुरशीतिचूलिकाशतसहस्राणि एकं शीर्षप्रहेलिकाङ्गं, चतुरशीतिः शीर्षप्रहेलिकाङ्गशतसहस्राणि एका शीर्षप्रहेलिका, एतावानेव गणितस्य विषयोऽत: परमोपमिकं कालपरिमाणं, एतदेवाह-पल्योपममिति बा, Jain Education Inter For Private & Personel Use Only & ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy