________________
Jain Education Inte
सुफासपरिणामे य दुफासपरिणामे य ॥ से नृणं भंते! उच्चावएसु सद्दपरिणामेसु उच्चावसु रुवपरिणामेसु एवं गंधपरिणामेसु रसपरिणामेसु फासपरिणामेसु परिणममाणा पोग्गला परिणमंतीति वक्तव्वं सिया ?, हंता गोयमा ! उच्चावएस सद्दपरिणामेसु परिणममाणा पोग्गला परिणमंतत्ति वतव्वं सिया, से णूणं भंते! सुभिसद्दा पोग्गला दुग्भिसद्दत्ताए परिणमंति दुभिसा पोग्गला सुभिसद्दत्ताए परिणमंति?, हंता गोयमा ! सुन्भिसद्दा दुभिसत्ताए परिण मंतिदुभिद्दा सुभसद्दत्ताए परिणमंति, से णूणं भंते! सुरुवा पुग्गला दूरुवत्ताएं परिणमंति दुरूवा पुग्गला सुरूवत्ताए० ?, हंता गोयमा० 1, एवं सुभिगंधा पोग्गला दुभिधत्ता परि णमंत भगंधा पोग्गला सुभिगंधत्ताए परिणमंति?, हंता गोयमा० ! एवं सुफासा दुफासताए ?, सुरसा दूरसत्ताए० १, हंता गोयमा १० ॥ ( सू० १९१ )
'कविहे णं भंते!' इत्यादि, कतिविधो भदन्त ! इन्द्रियविषयः पुद्गलपरिणामः प्रज्ञप्तः ?, भगवानाह - गौतम ! पञ्चविध इन्द्रियविषय: पुद्गल परिणामः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रियविषय इत्यादि सुगमं, 'सुभिसद्दपरिणामे' इति शुभः शब्दपरिणाम: 'दुब्भिसदपरिणामे' इति अशुभः शब्दपरिणाम: || 'से णूणं भंते!' इत्यादि, अथ 'नूनं' निश्चितमेतद् भदन्त ! 'उच्चावचैः' उत्तमाधमैः | शब्दपरिणामैर्यावत्स्पर्श परिणामैः परिणमन्तः पुद्गलाः परिणमन्तीति वक्तव्यं स्यात् ?, परिणमन्तीति ते वक्तव्या भवेयुरित्यर्थः, भगवानाह - ' हन्ता गोयमा !' इत्यादि, हन्तेति प्रत्यवधारणे स्यादेव वक्तव्यमिति भावः, परिणामस्य यथावस्थितस्य भावात् तथा तथा
For Private & Personal Use Only
ainelibrary.org